Book 12 Chapter 292
1vasiṣṭha uvāca
1evam apratibuddhatvād abuddham anuvartate
dehād dehasahasrāṇi tathā samabhipadyate
2tiryagyonisahasreṣu kadā cid devatāsv api
upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt
3mānuṣatvād divaṃ yāti divo mānuṣyam eva ca
mānuṣyān nirayasthānam ānantyaṃ pratipadyate
4kośakāro yathātmānaṃ kīṭaḥ samanurundhati
sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ
5dvaṃdvam eti ca nirdvaṃdvas tāsu tāsv iha yoniṣu
śīrṣaroge 'kṣiroge ca dantaśūle galagrahe
6jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike
śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api
7yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu
utpadyante vicitrāṇi tāny eṣo 'py abhimanyate
abhimanyaty abhīmānāt tathaiva sukṛtāny api
8ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā
maṇḍūkaśāyī ca tathā vīrāsanagatas tathā
9cīradhāraṇam ākāśe śayanaṃ sthānam eva ca
iṣṭakāprastare caiva kaṇṭakaprastare tathā
10bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ
vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca
11vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ
muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca
12śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ
siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca
13kīṭakāvasanaś caiva cīravāsās tathaiva ca
vastrāṇi cānyāni bahūny abhimanyaty abuddhimān
14bhojanāni vicitrāṇi ratnāni vividhāni ca
ekavastrāntarāśitvam ekakālikabhojanam
15caturthāṣṭamakālaś ca ṣaṣṭhakālika eva ca
ṣaḍrātrabhojanaś caiva tathaivāṣṭāhabhojanaḥ
16saptarātradaśāhāro dvādaśāhāra eva ca
māsopavāsī mūlāśī phalāhāras tathaiva ca
17vāyubhakṣo 'mbupiṇyākagomayādana eva ca
gomūtrabhojanaś caiva śākapuṣpāda eva ca
18śaivālabhojanaś caiva tathācāmena vartayan
vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ
19vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā
cāndrāyaṇāni vidhival liṅgāni vividhāni ca
20cāturāśramyapanthānam āśrayaty āśramān api
upāsīnaś ca pāṣaṇḍān guhāḥ śailāṃs tathaiva ca
21viviktāś ca śilāchāyās tathā prasravaṇāni ca
vividhāni ca japyāni vividhāni vratāni ca
22niyamān suvicitrāṃś ca vividhāni tapāṃsi ca
yajñāṃś ca vividhākārān vidhīṃś ca vividhāṃs tathā
23vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca
dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣv api
24abhimanyaty asaṃbodhāt tathaiva trividhān guṇān
sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca
prakṛtyātmānam evātmā evaṃ pravibhajaty uta
25svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ
yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham
yajanādhyayane caiva yac cānyad api kiṃ cana
26janmamṛtyuvivāde ca tathā viśasane 'pi ca
śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham
27prakṛtiḥ kurute devī mahāpralayam eva ca
divasānte guṇān etān abhyetyaiko 'vatiṣṭhati
28raśmijālam ivādityas tatkālena niyacchati
evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate
29ātmarūpaguṇān etān vividhān hṛdayapriyān
evam eva vikurvāṇaḥ sargapralayakarmaṇī
30kriyākriyā pathe raktas triguṇas triguṇātigaḥ
kriyākriyāpathopetas tathā tad iti manyate
31evaṃ dvaṃdvāny athaitāni vartante mama nityaśaḥ
mamaivaitāni jāyante bādhante tāni mām iti
32nistartavyāny athaitāni sarvāṇīti narādhipa
manyate 'yaṃ hy abuddhitvāt tathaiva sukṛtāny api
33bhoktavyāni mayaitāni devalokagatena vai
ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam
34sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama
yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati
35bhaviṣyati ca me duḥkhaṃ kṛtenehāpy anantakam
mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam
36nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ
manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ
manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati
37ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ
tena devamanuṣyeṣu niraye copapadyate
38mamatvenāvṛto nityaṃ tatraiva parivartate
sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu
39ya evaṃ kurute karma śubhāśubhaphalātmakam
sa eva phalam aśnāti triṣu lokeṣu mūrtimān
40prakṛtiḥ kurute karma śubhāśubhaphalātmakam
prakṛtiś ca tad aśnāti triṣu lokeṣu kāmagā
41tiryagyonau manuṣyatve devaloke tathaiva ca
trīṇi sthānāni caitāni jānīyāt prākṛtāni ha
42aliṅgāṃ prakṛtiṃ tv āhur liṅgair anumimīmahe
tathaiva pauruṣaṃ liṅgam anumānād dhi paśyati
43sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam
vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate
44śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca
vāg ādīni pravartante guṇeṣv eva guṇaiḥ saha
aham etāni vai kurvan mamaitānīndriyāṇi ca
45nirindriyo 'bhimanyeta vraṇavān asmi nirvraṇaḥ
aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ
46asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ
amṛtyur mṛtyum ātmānam acaraś caram ātmanaḥ
47akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ
atapās tapa ātmānam agatir gatim ātmanaḥ
48abhavo bhavam ātmānam abhayo bhayam ātmanaḥ
akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate