Book 12 Chapter 291
1yudhiṣṭhira uvāca
1kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ
kiṃ ca tat kṣaram ity uktaṃ yasmād āvartate punaḥ
2akṣarakṣarayor vyaktim icchāmy ariniṣūdana
upalabdhuṃ mahābāho tattvena kurunandana
3tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ
ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ
4śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare
āvṛtte bhagavaty arke gantāsi paramāṃ gatim
5tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam
kuruvaṃśapradīpas tvaṃ jñānadravyeṇa dīpyase
6tad etac chrotum icchāmi tvattaḥ kurukulodvaha
na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam
7bhīṣma uvāca
7atra te vartayiṣye 'ham itihāsaṃ purātanam
vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca
8vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim
papraccha janako rājā jñānaṃ naiḥśreyasaṃ param
9param adhyātmakuśalam adhyātmagatiniścayam
maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ
10svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpy anulbaṇam
papraccharṣivaraṃ rājā karālajanakaḥ purā
11bhagavañ śrotum icchāmi paraṃ brahma sanātanam
yasmān na punarāvṛttim āpnuvanti manīṣiṇaḥ
12yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat
yac cākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam
13vasiṣṭha uvāca
13śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat
yan na kṣarati pūrveṇa yāvat kālena cāpy atha
14yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam
daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate
rātriś caitāvatī rājan yasyānte pratibudhyate
15sṛjaty anantakarmāṇaṃ mahāntaṃ bhūtam agrajam
mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ
aṇimā laghimā prāptir īśānaṃ jyotir avyayam
16sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
17hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ
mahān iti ca yogeṣu viriñca iti cāpy uta
18sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ
vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ
19vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā
tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ
20eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā
ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam
21avyaktād vyaktam utpannaṃ vidyāsargaṃ vadanti tam
mahāntaṃ cāpy ahaṃkāram avidyāsargam eva ca
22avidhiś ca vidhiś caiva samutpannau tathaikataḥ
vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ
23bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva
ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam
24vāyur jyotir athākāśam āpo 'tha pṛthivī tathā
śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca
25evaṃ yugapad utpannaṃ daśavargam asaṃśayam
pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat
26śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam
vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca
27buddhīndriyāṇi caitāni tathā karmendriyāṇi ca
saṃbhūtānīha yugapan manasā saha pārthiva
28eṣā tattvacaturviṃśā sarvākṛtiṣu vartate
yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ
29etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu
veditavyaṃ naraśreṣṭha sadevanaradānave
30sayakṣabhūtagandharve sakiṃnaramahorage
sacāraṇapiśāce vai sadevarṣiniśācare
31sadaṃśakīṭamaśake sapūtikṛmimūṣake
śuni śvapāke vaiṇeye sacaṇḍāle sapulkase
32hastyaśvakharaśārdūle savṛkṣe gavi caiva ha
yac ca mūrtimayaṃ kiṃ cit sarvatraitan nidarśanam
33jale bhuvi tathākāśe nānyatreti viniścayaḥ
sthānaṃ dehavatām asti ity evam anuśuśruma
34kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakam
ahany ahani bhūtātmā tataḥ kṣara iti smṛtaḥ
35etad akṣaram ity uktaṃ kṣaratīdaṃ yathā jagat
jagan mohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam
36mahāṃś caivāgrajo nityam etat kṣaranidarśanam
kathitaṃ te mahārāja yasmān nāvartate punaḥ
37pañcaviṃśatimo viṣṇur nistattvas tattvasaṃjñakaḥ
tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ
38yad amūrty asṛjad vyaktaṃ tat tan mūrty adhitiṣṭhati
caturviṃśatimo vyakto hy amūrtaḥ pañcaviṃśakaḥ
39sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhate 'tmavān
cetayaṃś cetano nityaḥ sarvamūrtir amūrtimān
40sargapralayadharmiṇyā asargapralayātmakaḥ
gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ
41evam eṣa mahān ātmā sargapralayakovidaḥ
vikurvāṇaḥ prakṛtimān abhimanyaty abuddhimān
42tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu
līyate 'pratibuddhatvād abuddhajanasevanāt
43sahavāso nivāsātmā nānyo 'ham iti manyate
yo 'haṃ so 'ham iti hy uktvā guṇān anu nivartate
44tamasā tāmasān bhāvān vividhān pratipadyate
rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt
45śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu
sarvāṇy etāni rūpāṇi jānīhi prākṛtāni vai
46tāmasā nirayaṃ yānti rājasā mānuṣāṃs tathā
sāttvikā devalokāya gacchanti sukhabhāginaḥ
47niṣkaivalyena pāpena tiryagyonim avāpnuyāt
puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ
48evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ
pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate