Book 12 Chapter 290
1yudhiṣṭhira uvāca
1samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ
yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā
2sāṃkhye tv idānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate
triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te
3bhīṣma uvāca
3śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām
vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ
4yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha
guṇāś ca yasmin bahavo doṣahāniś ca kevalā
5jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa
mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā
6rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā
viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā
7pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa
suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā
8rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā
āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca
9devarṣiviṣayāñ jñātvā yogānām api ceśvarān
viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā
10āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ
sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara
11prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām
tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat
12svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata
vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ
13jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa
sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa
14sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā
tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā
15ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā
buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat
16dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ
mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā
17jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param
18rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca
śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca
19tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam
mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam
20viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam
apsu devīṃ tathā saktām apas tejasi cāśritāḥ
21tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam
nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam
22buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam
rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani
23saktam ātmānam īśe ca deve nārāyaṇe tathā
devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit
24jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite
25madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate
dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām
26indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ
27avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ
sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ
28prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān
saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa
29surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān
aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa
30mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva
gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām
31vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye
yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā
32jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane
śleṣmamūtrapurīṣe ca tīvragandhasamanvite
33śukraśoṇitasaṃghāte majjāsnāyuparigrahe
sirāśatasamākīrṇe navadvāre pure 'śucau
34vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa
tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām
35sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha
garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām
36upaplavāṃs tathā ghorāñ śaśinas tejasas tathā
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam
37dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham
38bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham
rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam
39sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam
40bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ
viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ
41gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān
vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata
42brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām
surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām
gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām
43jananīṣu ca vartante ye na samyag yudhiṣṭhira
sadevakeṣu lokeṣu ye na vartanti mānavāḥ
44tena jñānena vijñāya gatiṃ cāśubhakarmaṇām
tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak
45vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā
46pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā
47vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ
kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca
48saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ
kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā
49varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ
jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha
50dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ
dehaviklavatāṃ caiva samyag vijñāya bhārata
51ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān
svadehād utthitān gandhāṃs tathā vijñāya cāśubhān
52yudhiṣṭhira uvāca
52kān svagātrodbhavān doṣān paśyasy amitavikrama
etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ
53bhīṣma uvāca
53pañca doṣān prabho dehe pravadanti manīṣiṇaḥ
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana
54kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām
55chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt
sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā
chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa
56guṇān guṇaśatair jñātvā doṣān doṣaśatair api
hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ
57apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam
cittabhittipratīkāśaṃ nalasāram anarthakam
58tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham
nāśaprāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam
rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam
59sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajākṛtam
jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa
60rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān
puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān
chittvāśu jñānaśastreṇa tapodaṇḍena bhārata
61tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam
vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam
62tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta
snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama
63karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa
hiṃsāśīghramahāvegaṃ nānārasamahākaram
64nānāprītimahāratnaṃ duḥkhajvarasamīraṇam
śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam
65asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama
dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam
66hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram
rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam
67punar ājanmalokaughaṃ putrabāndhavapattanam
ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam
68vedāntagamanadvīpaṃ sarvabhūtadayodadhim
mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram
69taranti munayaḥ siddhā jñānayogena bhārata
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ
70tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ
padmatantuvad āviśya pravahan viṣayān nṛpa
71tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata
vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān
72sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata
saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān
sa tān vahati kaunteya nabhasaḥ paramāṃ gatim
73nabho vahati lokeśa rajasaḥ paramāṃ gatim
rajo vahati rājendra sattvasya paramāṃ gatim
74sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum
prabhur vahati śuddhātmā paramātmānam ātmanā
75paramātmānam āsādya tadbhūtāyatanāmalāḥ
amṛtatvāya kalpante na nivartanti cābhibho
paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām
76yudhiṣṭhira uvāca
76sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ
ājanmamaraṇaṃ vā te smaranty uta na vānagha
77yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi
tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava
78mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn
yadi tatraiva vijñāne vartante yatayaḥ pare
79pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa
magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet
80bhīṣma uvāca
80yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ
buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha
atrāpi tattvaṃ paramaṃ śṛṇu samyaṅ mayeritam
81buddhiś ca paramā yatra kāpilānāṃ mahātmanām
indriyāṇy api budhyante svadehaṃ dehino nṛpa
kāraṇāny ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ
82ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu
vinaśyanti na saṃdehaḥ phenā iva mahārṇave
83indriyaiḥ saha suptasya dehinaḥ śatrutāpana
sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ
84sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho
budhyamāno yathāpūrvam akhileneha bhārata
85indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi
anīśatvāt pralīyante sarpā hataviṣā iva
86indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ
ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ
87sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ
guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata
88guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā
guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ
89apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api
sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira
90ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe
śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho
91prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam
paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param
92vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam
paramātmānam aguṇaṃ na nivartati bhārata
93śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata
āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ
94śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā
evaṃ yuktena kaunteya yuktajñānena mokṣiṇā
95sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim
jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate
96atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam
akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam
97anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam
kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ
98yataḥ sarvāḥ pravartante sargapralayavikriyāḥ
yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ
99sarve viprāś ca devāś ca tathāgamavido janāḥ
brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam
100prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ
samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ
101amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ
abhijñānāni tasyāhur mataṃ hi bharatarṣabha
102dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate
jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate
103jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge
yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra
104yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe
jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman
105 śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam
tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan
106viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena
tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ
107hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ
tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe
108 teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ
na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ
109sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam
kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam
110etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam
sa sargakāle ca karoti sargaṃ; saṃhārakāle ca tad atti bhūyaḥ