Book 12 Chapter 288
1yudhiṣṭhira uvāca
1satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha
vidvāṃso manujā loke katham etan mataṃ tava
2bhīṣma uvāca
2atra te vartayiṣye 'ham itihāsaṃ purātanam
sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira
3haṃso bhūtvātha sauvarṇas tv ajo nityaḥ prajāpatiḥ
sa vai paryeti lokāṃs trīn atha sādhyān upāgamat
4sādhyā ūcuḥ
4śakune vayaṃ sma devā vai sādhyās tvām anuyujmahe
pṛcchāmas tvāṃ mokṣadharmaṃ bhavāṃś ca kila mokṣavit
5śruto 'si naḥ paṇḍito dhīravādī; sādhuśabdaḥ patate te patatrin
kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ; kasmin manas te ramate mahātman
6 tan naḥ kāryaṃ pakṣivara praśādhi; yat kāryāṇāṃ manyase śreṣṭham ekam
yat kṛtvā vai puruṣaḥ sarvabandhair; vimucyate vihagendreha śīghram
7haṃsa uvāca
7idaṃ kāryam amṛtāśāḥ śṛṇomi; tapo damaḥ satyam ātmābhiguptiḥ
granthīn vimucya hṛdayasya sarvān; priyāpriye svaṃ vaśam ānayīta
8nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
9vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
10paraś ced enam ativādabāṇair; bhṛśaṃ vidhyec chama eveha kāryaḥ
saṃroṣyamāṇaḥ pratimṛṣyate yaḥ; sa ādatte sukṛtaṃ vai parasya
11kṣepābhimānād abhiṣaṅgavyalīkaṃ; nigṛhṇāti jvalitaṃ yaś ca manyum
aduṣṭacetā mudito 'nasūyuḥ; sa ādatte sukṛtaṃ vai pareṣām
12ākruśyamāno na vadāmi kiṃ cit; kṣamāmy ahaṃ tāḍyamānaś ca nityam
śreṣṭhaṃ hy etat kṣamam apy āhur āryāḥ; satyaṃ tathaivārjavam ānṛśaṃsyam
13vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
damasyopaniṣan mokṣa etat sarvānuśāsanam
14vāco vegaṃ manasaḥ krodhavegaṃ; vivitsāvegam udaropasthavegam
etān vegān yo viṣahaty udīrṇāṃs; taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca
15akrodhanaḥ krudhyatāṃ vai viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ
amānuṣān mānuṣo vai viśiṣṭas; tathājñānāj jñānavān vai pradhānaḥ
16ākruśyamāno nākrośen manyur eva titikṣataḥ
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
17yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā; yo vā hato na pratihanti dhairyāt
pāpaṃ ca yo necchati tasya hantus; tasmai devāḥ spṛhayante sadaiva
18pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca
vimānito hato 'kruṣṭa evaṃ siddhiṃ gamiṣyati
19sadāham āryān nibhṛto 'py upāse; na me vivitsā na ca me 'sti roṣaḥ
na cāpy ahaṃ lipsamānaḥ paraimi; na caiva kiṃ cid viṣameṇa yāmi
20nāhaṃ śaptaḥ pratiśapāmi kiṃ cid; damaṃ dvāraṃ hy amṛtasyeha vedmi
guhyaṃ brahma tad idaṃ vo bravīmi; na mānuṣāc chreṣṭhataraṃ hi kiṃ cit
21vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ
virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati
22yaḥ sarveṣāṃ bhavati hy arcanīya; utsecane stambha ivābhijātaḥ
yasmai vācaṃ supraśastāṃ vadanti; sa vai devān gacchati saṃyatātmā
23na tathā vaktum icchanti kalyāṇān puruṣe guṇān
yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ
24yasya vāṅmanasī gupte samyak praṇihite sadā
vedās tapaś ca tyāgaś ca sa idaṃ sarvam āpnuyāt
25ākrośanāvamānābhyām abudhād vardhate budhaḥ
tasmān na vardhayed anyaṃ na cātmānaṃ vihiṃsayet
26amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ
sukhaṃ hy avamataḥ śete yo 'vamantā sa naśyati
27yat krodhano yajate yad dadāti; yad vā tapas tapyati yaj juhoti
vaivasvatas tad dharate 'sya sarvaṃ; moghaḥ śramo bhavati krodhanasya
28catvāri yasya dvārāṇi suguptāny amarottamāḥ
upastham udaraṃ hastau vāk caturthī sa dharmavit
29satyaṃ damaṃ hy ārjavam ānṛśaṃsyaṃ; dhṛtiṃ titikṣām abhisevamānaḥ
svādhyāyanityo 'spṛhayan pareṣām; ekāntaśīly ūrdhvagatir bhavet saḥ
30sarvān etān anucaran vatsavac caturaḥ stanān
na pāvanatamaṃ kiṃ cit satyād adhyagamaṃ kva cit
31ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran
satyaṃ svargasya sopānaṃ pārāvārasya naur iva
32yādṛśaiḥ saṃnivasati yādṛśāṃś copasevate
yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ
33yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva
vāso yathā raṅgavaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti
34sadā devāḥ sādhubhiḥ saṃvadante; na mānuṣaṃ viṣayaṃ yānti draṣṭum
nenduḥ samaḥ syād asamo hi vāyur; uccāvacaṃ viṣayaṃ yaḥ sa veda
35aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe
tenaiva devāḥ prīyante satāṃ mārgasthitena vai
36śiśnodare ye 'bhiratāḥ sadaiva; stenā narā vākparuṣāś ca nityam
apetadoṣān iti tān viditvā; dūrād devāḥ saṃparivarjayanti
37na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkṛtakarmaṇā vā
satyavratā ye tu narāḥ kṛtajñā; dharme ratās taiḥ saha saṃbhajante
38avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam
dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; priyaṃ vaded vyāhṛtaṃ tac caturtham
39sādhyā ūcuḥ
39kenāyam āvṛto lokaḥ kena vā na prakāśate
kena tyajati mitrāṇi kena svargaṃ na gacchati
40haṃsa uvāca
40ajñānenāvṛto loko mātsaryān na prakāśate
lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati
41sādhyā ūcuḥ
41kaḥ svid eko ramate brāhmaṇānāṃ; kaḥ svid eko bahubhir joṣam āste
kaḥ svid eko balavān durbalo 'pi; kaḥ svid eṣāṃ kalahaṃ nānvavaiti
42haṃsa uvāca
42prājña eko ramate brāhmaṇānāṃ; prājña eko bahubhir joṣam āste
prājña eko balavān durbalo 'pi; prājña eṣāṃ kalahaṃ nānvavaiti
43sādhyā ūcuḥ
43kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate
asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam
44haṃsa uvāca
44svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate
asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate
45bhīṣma uvāca
45saṃvāda ity ayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ
kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate