Book 12 Chapter 287
1bhīṣma uvāca
1punar eva tu papraccha janako mithilādhipaḥ
parāśaraṃ mahātmānaṃ dharme paramaniścayam
2kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati
kva gato na nivarteta tan me brūhi mahāmune
3parāśara uvāca
3asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā
cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati
4chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate
dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt
5yo dadāti sahasrāṇi gavām aśvaśatāni ca
abhayaṃ sarvabhūtebhyas tad dānam ativartate
6vasan viṣayamadhye 'pi na vasaty eva buddhimān
saṃvasaty eva durbuddhir asatsu viṣayeṣv api
7nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat
aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat
8nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati
kartā khalu yathākālaṃ tat sarvam abhipadyate
na bhidyante kṛtātmāna ātmapratyayadarśinaḥ
9buddhikarmendriyāṇāṃ hi pramatto yo na budhyate
śubhāśubheṣu saktātmā prāpnoti sumahad bhayam
10vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā
viṣaye vartamāno 'pi na sa pāpena yujyate
11maryādāyāṃ dharmasetur nibaddho naiva sīdati
puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ
12yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā
ādatte rājaśārdūla tathā yogaḥ pravartate
13yathā tilānām iha puṣpasaṃśrayāt; pṛthak pṛthag yāti guṇo 'tisaumyatām
tathā narāṇāṃ bhuvi bhāvitātmanāṃ; yathāśrayaṃ sattvaguṇaḥ pravartate
14jahāti dārān ihate na saṃpadaḥ; sadaśvayānaṃ vividhāś ca yāḥ kriyāḥ
triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate
15prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṃ kadā ca na
sa sarvabhāvānugatena cetasā; nṛpāmiṣeṇeva jhaṣo vikṛṣyate
16saṃghātavān martyalokaḥ parasparam apāśritaḥ
kadalīgarbhaniḥsāro naur ivāpsu nimajjati
17na dharmakālaḥ puruṣasya niścito; na cāpi mṛtyuḥ puruṣaṃ pratīkṣate
kriyā hi dharmasya sadaiva śobhanā; yadā naro mṛtyumukhe 'bhivartate
18yathāndhaḥ svagṛhe yukto hy abhyāsād eva gacchati
tathā yuktena manasā prājño gacchati tāṃ gatim
19maraṇaṃ janmani proktaṃ janma vai maraṇāśritam
avidvān mokṣadharmeṣu baddho bhramati cakravat
20yathā mṛṇālo 'nugatam āśu muñcati kardamam
tathātmā puruṣasyeha manasā parimucyate
manaḥ praṇayate 'tmānaṃ sa enam abhiyuñjati
21parārthe vartamānas tu svakāryaṃ yo 'bhimanyate
indriyārtheṣu saktaḥ san svakāryāt parihīyate
22adhas tiryaggatiṃ caiva svarge caiva parāṃ gatim
prāpnoti svakṛtair ātmā prājñasyehetarasya ca
23mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ
tathā śarīraṃ tapasā taptaṃ viṣayam aśnute
24viṣayān aśnute yas tu na sa bhokṣyaty asaṃśayam
yas tu bhogāṃs tyajed ātmā sa vai bhoktuṃ vyavasyati
25nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ
jātyandha iva panthānam āvṛtātmā na budhyate
26vaṇig yathā samudrād vai yathārthaṃ labhate dhanam
tathā martyārṇave jantoḥ karmavijñānato gatiḥ
27ahorātramaye loke jarārūpeṇa saṃcaran
mṛtyur grasati bhūtāni pavanaṃ pannago yathā
28svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate
nākṛtaṃ labhate kaś cit kiṃ cid atra priyāpriyam
29śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca
śubhāśubhāni karmāṇi prapadyante naraṃ sadā
30na hy anyat tīram āsādya punas tartuṃ vyavasyati
durlabho dṛśyate hy asya vinipāto mahārṇave
31yathā bhārāvasaktā hi naur mahāmbhasi tantunā
tathā mano 'bhiyogād vai śarīraṃ pratikarṣati
32yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ
tathādyā prakṛtir yogād abhisaṃsyūyate sadā
33snehapāśair bahuvidhair āsaktamanaso narāḥ
prakṛtisthā viṣīdanti jale saikataveśmavat
34śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ
buddhimārgaprayātasya sukhaṃ tv iha paratra ca
35vistarāḥ kleśasaṃyuktāḥ saṃkṣepās tu sukhāvahāḥ
parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ
36saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ
bhāryā dāsāś ca putrāś ca svam artham anuyuñjate
37na mātā na pitā kiṃ cit kasya cit pratipadyate
dānapathyodano jantuḥ svakarmaphalam aśnute
38mātā putraḥ pitā bhrātā bhāryā mitrajanas tathā
aṣṭāpadapadasthāne tv akṣamudreva nyasyate
39sarvāṇi karmāṇi purā kṛtāni; śubhāśubhāny ātmano yānti jantoḥ
upasthitaṃ karmaphalaṃ viditvā; buddhiṃ tathā codayate 'ntarātmā
40vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati
na tasya kaś cid ārambhaḥ kadā cid avasīdati
41advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam
na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ
42āstikyavyavasāyābhyām upāyād vismayād dhiyā
yam ārabhaty anindyātmā na so 'rthaḥ parisīdati
43 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ; garbhāt saṃpratipadyate tad ubhayaṃ yat tena pūrvam
mṛtyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet
44svarūpatām ātmakṛtaṃ ca vistaraṃ; kulānvayaṃ dravyasamṛddhisaṃcayam
naro hi sarvo labhate yathākṛtaṃ; śubhāśubhenātmakṛtena karmaṇā
45bhīṣma uvāca
45ity ukto janako rājan yathātathyaṃ manīṣiṇā
śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha