Book 12 Chapter 285
1janaka uvāca
1varṇo viśeṣavarṇānāṃ maharṣe kena jāyate
etad icchāmy ahaṃ śrotuṃ tad brūhi vadatāṃ vara
2yad etaj jāyate 'patyaṃ sa evāyam iti śrutiḥ
kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ
3parāśara uvāca
3evam etan mahārāja yena jātaḥ sa eva saḥ
tapasas tv apakarṣeṇa jātigrahaṇatāṃ gataḥ
4sukṣetrāc ca subījāc ca puṇyo bhavati saṃbhavaḥ
ato 'nyatarato hīnād avaro nāma jāyate
5vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire
sṛjataḥ prajāpater lokān iti dharmavido viduḥ
6mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ
ūrujā dhanino rājan pādajāḥ paricārakāḥ
7caturṇām eva varṇānām āgamaḥ puruṣarṣabha
ato 'nye tv atiriktā ye te vai saṃkarajāḥ smṛtāḥ
8kṣatrajātir athāmbaṣṭhā ugrā vaidehakās tathā
śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ
9āyogāḥ karaṇā vrātyāś caṇḍālāś ca narādhipa
ete caturbhyo varṇebhyo jāyante vai parasparam
10janaka uvāca
10brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham
bahūnīha hi loke vai gotrāṇi munisattama
11yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ
śūdrayonau samutpannā viyonau ca tathāpare
12parāśara uvāca
12rājan naitad bhaved grāhyam apakṛṣṭena janmanā
mahātmanāṃ samutpattis tapasā bhāvitātmanām
13utpādya putrān munayo nṛpate yatra tatra ha
svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ
14pitāmahaś ca me pūrvam ṛśyaśṛṅgaś ca kāśyapaḥ
vaṭas tāṇḍyaḥ kṛpaś caiva kakṣīvān kamaṭhādayaḥ
15yavakrītaś ca nṛpate droṇaś ca vadatāṃ varaḥ
āyur mataṅgo dattaś ca drupado matsya eva ca
16ete svāṃ prakṛtiṃ prāptā vaideha tapaso 'śrayāt
pratiṣṭhitā vedavido dame tapasi caiva hi
17mūlagotrāṇi catvāri samutpannāni pārthiva
aṅgirāḥ kaśyapaś caiva vasiṣṭho bhṛgur eva ca
18karmato 'nyāni gotrāṇi samutpannāni pārthiva
nāmadheyāni tapasā tāni ca grahaṇaṃ satām
19janaka uvāca
19viśeṣadharmān varṇānāṃ prabrūhi bhagavan mama
tathā sāmānyadharmāṃś ca sarvatra kuśalo hy asi
20parāśara uvāca
20pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa
viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā
21kṛṣiś ca pāśupālyaṃ ca vāṇijyaṃ ca viśām api
dvijānāṃ paricaryā ca śūdrakarma narādhipa
22viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ
dharmān sādhāraṇāṃs tāta vistareṇa śṛṇuṣva me
23ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā
śrāddhakarmātitheyaṃ ca satyam akrodha eva ca
24sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā
ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa
25brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ
atra teṣām adhīkāro dharmeṣu dvipadāṃ vara
26vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ
unnamanti yathāsantam āśrityeha svakarmasu
27na cāpi śūdraḥ patatīti niścayo; na cāpi saṃskāram ihārhatīti vā
śrutipravṛttaṃ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṃ kṛtam
28vaidehakaṃ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ
ahaṃ hi paśyāmi narendra devaṃ; viśvasya viṣṇuṃ jagataḥ pradhānam
29satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ
mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ
30yathā yathā hi sadvṛttam ālambantītare janāḥ
tathā tathā sukhaṃ prāpya pretya ceha ca śerate
31janaka uvāca
31kiṃ karma dūṣayaty enam atha jātir mahāmune
saṃdeho me samutpannas tan me vyākhyātum arhasi
32parāśara uvāca
32asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam
karma caiva hi jātiś ca viśeṣaṃ tu niśāmaya
33jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate
jātyā duṣṭaś ca yaḥ pāpaṃ na karoti sa pūruṣaḥ
34jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam
karma tad dūṣayaty enaṃ tasmāt karma naśobhanam
35janaka uvāca
35kāni karmāṇi dharmyāṇi loke 'smin dvijasattama
na hiṃsantīha bhūtāni kriyamāṇāni sarvadā
36parāśara uvāca
36śṛṇu me 'tra mahārāja yan māṃ tvaṃ paripṛcchasi
yāni karmāṇy ahiṃsrāṇi naraṃ trāyanti sarvadā
37saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ
naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam
38praśritā vinayopetā damanityāḥ susaṃśitāḥ
prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ
39sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā
tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ