Book 12 Chapter 284
1parāśara uvāca
1eṣa dharmavidhis tāta gṛhasthasya prakīrtitaḥ
tapovidhiṃ tu vakṣyāmi tan me nigadataḥ śṛṇu
2prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate
saṅgāgataṃ naraśreṣṭha bhāvais tāmasarājasaiḥ
3gṛhāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca
dārāḥ putrāś ca bhṛtyāś ca bhavantīha narasya vai
4evaṃ tasya pravṛttasya nityam evānupaśyataḥ
rāgadveṣau vivardhete hy anityatvam apaśyataḥ
5rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam
mohajātā ratir nāma samupaiti narādhipa
6kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ
lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati
7tato lobhābhibhūtātmā saṅgād vardhayate janam
puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati
8sa jānann api cākāryam arthārthaṃ sevate naraḥ
bālasnehaparītātmā tatkṣayāc cānutapyate
9tato mānena saṃpanno rakṣann ātmaparājayam
karoti yena bhogī syām iti tasmād vinaśyati
10tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam
anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham
11snehāyatananāśāc ca dhananāśāc ca pārthiva
ādhivyādhipratāpāc ca nirvedam upagacchati
12nirvedād ātmasaṃbodhaḥ saṃbodhāc chāstradarśanam
śāstrārthadarśanād rājaṃs tapa evānupaśyati
13durlabho hi manuṣyendra naraḥ pratyavamarśavān
yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati
14tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate
jitendriyasya dāntasya svargamārgapradeśakam
15prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ
kva cit kva cid vrataparo vratāny āsthāya pārthiva
16ādityā vasavo rudrās tathaivāgny aśvimārutāḥ
viśvedevās tathā sādhyāḥ pitaro 'tha marudgaṇāḥ
17yakṣarākṣasagandharvāḥ siddhāś cānye divaukasaḥ
saṃsiddhās tapasā tāta ye cānye svargavāsinaḥ
18ye cādau brahmaṇā sṛṣṭā brāhmaṇās tapasā purā
te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā
19martyaloke ca rājāno ye cānye gṛhamedhinaḥ
mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam
20kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca
vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam
21manonukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ
vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam
22śayanāni ca mukhyāni bhojyāni vividhāni ca
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām
23nāprāpyaṃ tapasā kiṃ cit trailokye 'smin paraṃtapa
upabhogaparityāgaḥ phalāny akṛtakarmaṇām
24sukhito duḥkhito vāpi naro lobhaṃ parityajet
avekṣya manasā śāstraṃ buddhyā ca nṛpasattama
25asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ
tato 'sya naśyati prajñā vidyevābhyāsavarjitā
26naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati
tasmāt sukhakṣaye prāpte pumān ugraṃ tapaś caret
27yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate
kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam
28nityaṃ bhadrāṇi paśyanti viṣayāṃś copabhuñjate
prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ
29apriyāṇy avamānāṃś ca duḥkhaṃ bahuvidhātmakam
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam
30dharme tapasi dāne ca vicikitsāsya jāyate
sa kṛtvā pāpakāny eva nirayaṃ pratipadyate
31sukhe tu vartamāno vai duḥkhe vāpi narottama
svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ
32iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā
rasane darśane ghrāṇe śravaṇe ca viśāṃ pate
33tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ
budhā yena praśaṃsanti mokṣaṃ sukham anuttamam
34tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ
dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate
35aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā
prayatnenopagamyaś ca svadharma iti me matiḥ
36mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām
dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām
37kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam
teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate
38sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam
dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicaren nṛpa
39yathā nadīnadāḥ sarve sāgare yānti saṃsthitim
evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim