Book 12 Chapter 282
1parāśara uvāca
1vṛttiḥ sakāśād varṇebhyas tribhyo hīnasya śobhanā
prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā
2vṛttiś cen nāsti śūdrasya pitṛpaitāmahī dhruvā
na vṛttiṃ parato mārgec chuśrūṣāṃ tu prayojayet
3sadbhis tu saha saṃsargaḥ śobhate dharmadarśibhiḥ
nityaṃ sarvāsv avasthāsu nāsadbhir iti me matiḥ
4yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate
tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate
5yādṛśena hi varṇena bhāvyate śuklam ambaram
tādṛśaṃ kurute rūpam etad evam avaihi me
6tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana
anityam iha martyānāṃ jīvitaṃ hi calācalam
7sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ
yaś cinoti śubhāny eva sa bhadrāṇīha paśyati
8dharmād apetaṃ yat karma yady api syān mahāphalam
na tat seveta medhāvī na tad dhitam ihocyate
9yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā
sa śabdamātraphalabhāg rājā bhavati taskaraḥ
10svayaṃbhūr asṛjac cāgre dhātāraṃ lokapūjitam
dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam
11tam arcayitvā vaiśyas tu kuryād atyartham ṛddhimat
rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ
12ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ
śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati
13apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ
sukhena tāsāṃ rājendra modante divi devatāḥ
14tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate
adhīte cāpi yo vipro vaiśyo yaś cārjane rataḥ
15yaś ca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ
ato 'nyathā manuṣyendra svadharmāt parihīyate
16prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ
nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ
17satkṛtya tu dvijātibhyo yo dadāti narādhipa
yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam
18abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam
yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ
19avajñayā dīyate yat tathaivāśraddhayāpi ca
tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ
20atikrame majjamāno vividhena naraḥ sadā
tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt
21damena śobhate vipraḥ kṣatriyo vijayena tu
dhanena vaiśyaḥ śūdras tu nityaṃ dākṣyeṇa śobhate