Book 12 Chapter 280
1parāśara uvāca
1manoratharathaṃ prāpya indriyārthahayaṃ naraḥ
raśmibhir jñānasaṃbhūtair yo gacchati sa buddhimān
2sevāśritena manasā vṛttihīnasya śasyate
dvijātihastān nirvṛttā na tu tulyāt parasparam
3āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate
utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā
4varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati
na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate
5varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā
durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā
6ajñānād dhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet
pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam
tasmāt pāpaṃ na seveta karma duḥkhaphalodayam
7pāpānubandhaṃ yat karma yady api syān mahāphalam
na tat seveta medhāvī śuciḥ kusalilaṃ yathā
8kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ
pratyāpannasya hi sato nātmā tāvad virocate
9pratyāpattiś ca yasyeha bāliśasya na jāyate
tasyāpi sumahāṃs tāpaḥ prasthitasyopajāyate
10viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam
prayatnena manuṣyendra pāpam evaṃ nibodha me
11svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati
prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak
12ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati
brāhmaṇāḥ śāstranirdeśād ity āhur brahmavādinaḥ
13tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati
ity āhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ
14ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam
guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam
15yathā sūkṣmāṇi karmāṇi phalantīha yathātatham
buddhiyuktāni tānīha kṛtāni manasā saha
16bhavaty alpaphalaṃ karma sevitaṃ nityam ulbaṇam
abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā
17kṛtāni yāni karmāṇi daivatair munibhis tathā
nācaret tāni dharmātmā śrutvā cāpi na kutsayet
18saṃcintya manasā rājan viditvā śaktim ātmanaḥ
karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati
19nave kapāle salilaṃ saṃnyastaṃ hīyate yathā
navetare tathābhāvaṃ prāpnoti sukhabhāvitam
20satoye 'nyat tu yat toyaṃ tasminn eva prasicyate
vṛddhe vṛddhim avāpnoti salile salilaṃ yathā
21evaṃ karmāṇi yānīha buddhiyuktāni bhūpate
nasamānīha hīnāni tāni puṇyatamāny api
22 rājñā jetavyāḥ sāyudhāś connatāś ca; samyak kartavyaṃ pālanaṃ ca prajānām
agniś ceyo bahubhiś cāpi yajñair; ante madhye vā vanam āśritya stheyam
23damānvitaḥ puruṣo dharmaśīlo; bhūtāni cātmānam ivānupaśyet
garīyasaḥ pūjayed ātmaśaktyā; satyena śīlena sukhaṃ narendra