Book 12 Chapter 276
1yudhiṣṭhira uvāca
1atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ
akṛtavyavasāyasya śreyo brūhi pitāmaha
2bhīṣma uvāca
2gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam
śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate
3atrāpy udāharantīmam itihāsaṃ purātanam
gālavasya ca saṃvādaṃ devarṣer nāradasya ca
4vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam
śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt
5yaiḥ kaiś cit saṃmato loke guṇais tu puruṣo nṛṣu
bhavaty anapagān sarvāṃs tān guṇāṃl lakṣayāmy aham
6bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati
amūḍhaś ciramūḍhānāṃ lokatattvam ajānatām
7jñāne hy evaṃ pravṛttiḥ syāt kāryākārye vijānataḥ
yat kāryaṃ na vyavasyāmas tad bhavān vaktum arhati
8bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ
idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ
9tāṃs tu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ
svaśāstraiḥ parituṣṭāṃś ca śreyo nopalabhāmahe
10śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā
śāstraiś ca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam
11etasmāt kāraṇāc chreyaḥ kalilaṃ pratibhāti mām
bravītu bhagavāṃs tan me upasanno 'smy adhīhi bhoḥ
12nārada uvāca
12āśramās tāta catvāro yathāsaṃkalpitāḥ pṛthak
tān sarvān anupaśya tvaṃ samāśrityaiva gālava
13teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatas tataḥ
nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak
nayanti caiva te samyag abhipretam asaṃśayam
14ṛju paśyaṃs tathā samyag āśramāṇāṃ parāṃ gatim
yat tu niḥśreyasaṃ samyak tac caivāsaṃśayātmakam
15anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham
saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ
16nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā
sadbhiś ca samudācāraḥ śreya etad asaṃśayam
17mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam
vāk caiva madhurā proktā śreya etad asaṃśayam
18devatābhyaḥ pitṛbhyaś ca saṃvibhāgo 'tithiṣv api
asaṃtyāgaś ca bhṛtyānāṃ śreya etad asaṃśayam
19satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram
yad bhūtahitam atyantam etat satyaṃ bravīmy aham
20ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ
saṃtoṣaś caikacaryā ca kūṭasthaṃ śreya ucyate
21dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca
vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam
22śabdarūparasasparśān saha gandhena kevalān
nātyartham upaseveta śreyaso 'rthī paraṃtapa
23naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam
atiyogam ayogaṃ ca śreyaso 'rthī parityajet
24karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā
svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt
25nirguṇās tv eva bhūyiṣṭham ātmasaṃbhāvino narāḥ
doṣair anyān guṇavataḥ kṣipanty ātmaguṇakṣayāt
26anucyamānāś ca punas te manyante mahājanāt
guṇavattaram ātmānaṃ svena mānena darpitāḥ
27abruvan kasya cin nindām ātmapūjām avarṇayan
vipaścid guṇasaṃpannaḥ prāpnoty eva mahad yaśaḥ
28abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ
tathaivāvyāharan bhāti vimalo bhānur ambare
29evamādīni cānyāni parityaktāni medhayā
jvalanti yaśasā loke yāni na vyāharanti ca
30na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā
api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate
31asann uccair api proktaḥ śabdaḥ samupaśāmyati
dīpyate tv eva lokeṣu śanair api subhāṣitam
32mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bahu
darśayaty antarātmānaṃ divā rūpam ivāṃśumān
33etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām
prajñālābho hi bhūtānām uttamaḥ pratibhāti mām
34nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ
jñānavān api medhāvī jaḍaval lokam ācaret
35tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu
manuṣyeṣu vadānyeṣu svadharmanirateṣu ca
36caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet
na tatra vāsaṃ kurvīta śreyorthī vai kathaṃ cana
37nirārambho 'py ayam iha yathālabdhopajīvanaḥ
puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt
38apām agnes tathendoś ca sparśaṃ vedayate yathā
tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ
39apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ
bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām
40yatrāgamayamānānām asatkāreṇa pṛcchatām
prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān
41śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā
yathāvac chāstrasaṃpannā kas taṃ deśaṃ parityajet
42ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām
ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ
43yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ
pradīptam iva śailāntaṃ kas taṃ deśaṃ na saṃtyajet
44yatra dharmam anāśaṅkāś careyur vītamatsarāḥ
caret tatra vasec caiva puṇyaśīleṣu sādhuṣu
45dharmam arthanimittaṃ tu careyur yatra mānavāḥ
na tān anuvasej jātu te hi pāpakṛto janāḥ
46karmaṇā yatra pāpena vartante jīvitespavaḥ
vyavadhāvet tatas tūrṇaṃ sasarpāc charaṇād iva
47yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet
āditas tan na kartavyam icchatā bhavam ātmanaḥ
48yatra rājā ca rājñaś ca puruṣāḥ pratyanantarāḥ
kuṭumbinām agrabhujas tyajet tad rāṣṭram ātmavān
49śrotriyās tv agrabhoktāro dharmanityāḥ sanātanāḥ
yājanādhyāpane yuktā yatra tad rāṣṭram āvaset
50svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ
ajasraṃ caiva vartante vaset tatrāvicārayan
51aśucīny atra paśyeta brāhmaṇān vṛttikarśitān
tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam
52prīyamāṇā narā yatra prayaccheyur ayācitāḥ
svasthacitto vaset tatra kṛtakṛtya ivātmavān
53daṇḍo yatrāvinīteṣu satkāraś ca kṛtātmasu
caret tatra vasec caiva puṇyaśīleṣu sādhuṣu
54upasṛṣṭeṣv adānteṣu durācāreṣv asādhuṣu
avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam
55yatra rājā dharmanityo rājyaṃ vai paryupāsitā
apāsya kāmān kāmeśo vaset tatrāvicārayan
56tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ
śreyasā yojayanty āśu śreyasi pratyupasthite
57pṛcchatas te mayā tāta śreya etad udāhṛtam
na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ
58evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ
tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati