Book 12 Chapter 274
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña sarvaśāstraviśārada
asti vṛtravadhād eva vivakṣā mama jāyate
2jvareṇa mohito vṛtraḥ kathitas te janādhipa
nihato vāsaveneha vajreṇeti mamānagha
3katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ
jvarotpattiṃ nipuṇataḥ śrotum icchāmy ahaṃ prabho
4bhīṣma uvāca
4śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam
vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata
5purā meror mahārāja śṛṅgaṃ trailokyaviśrutam
jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam
aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata
6tatra devo giritaṭe hemadhātuvibhūṣite
paryaṅka iva vibhrājann upaviṣṭo babhūva ha
7śailarājasutā cāsya nityaṃ pārśve sthitā babhau
tathā devā mahātmāno vasavaś ca mahaujasaḥ
8tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau
tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ
9yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ
aṅgiraḥpramukhāś caiva tathā devarṣayo 'pare
10viśvāvasuś ca gandharvas tathā nāradaparvatau
apsarogaṇasaṃghāś ca samājagmur anekaśaḥ
11vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ
sarvartukusumopetāḥ puṣpavanto mahādrumāḥ
12tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ
mahādevaṃ paśupatiṃ paryupāsanta bhārata
13bhūtāni ca mahārāja nānārūpadharāṇy atha
rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ
14bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ
devasyānucarās tatra tasthire cānalopamāḥ
15nandī ca bhagavāṃs tatra devasyānumate sthitaḥ
pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā
16gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā
paryupāsata taṃ devaṃ rūpiṇī kurunandana
17evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ
devaiś ca sumahābhāgair mahādevo vyatiṣṭhata
18kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ
pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata
19tatas tasya makhaṃ devāḥ sarve śakrapurogamāḥ
gamanāya samāgamya buddhim āpedire tadā
20te vimānair mahātmāno jvalitair jvalanaprabhāḥ
devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ
21prasthitā devatā dṛṣṭvā śailarājasutā tadā
uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim
22bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ
brūhi tattvena tattvajña saṃśayo me mahān ayam
23maheśvara uvāca
23dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ
hayamedhena yajate tatra yānti divaukasaḥ
24umā uvāca
24yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi
kena vā pratiṣedhena gamanaṃ te na vidyate
25maheśvara uvāca
25surair eva mahābhāge sarvam etad anuṣṭhitam
yajñeṣu sarveṣu mama na bhāga upakalpitaḥ
26pūrvopāyopapannena mārgeṇa varavarṇini
na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ
27umā uvāca
27bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ
ajeyaś cāpradhṛṣyaś ca tejasā yaśasā śriyā
28anena te mahābhāga pratiṣedhena bhāgataḥ
atīva duḥkham utpannaṃ vepathuś ca mamānagha
29bhīṣma uvāca
29evam uktvā tu sā devī devaṃ paśupatiṃ patim
tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā
30atha devyā mataṃ jñātvā hṛdgataṃ yac cikīrṣitam
sa samājñāpayām āsa tiṣṭha tvam iti nandinam
31tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ
taṃ yajñaṃ sumahātejā bhīmair anucarais tadā
sahasā ghātayām āsa devadevaḥ pinākadhṛk
32ke cin nādān amuñcanta ke cid dhāsāṃś ca cakrire
rudhireṇāpare rājaṃs tatrāgniṃ samavākiran
33ke cid yūpān samutpāṭya babhramur vikṛtānanāḥ
āsyair anye cāgrasanta tathaiva paricārakān
34tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ
āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā
35taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ
dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ
36tatas tasya sureśasya krodhād amitatejasaḥ
lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha
37tasmin patitamātre tu svedabindau tathā bhuvi
prādurbabhūva sumahān agniḥ kālānalopamaḥ
38tatra cājāyata tadā puruṣaḥ puruṣarṣabha
hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ
39ūrdhvakeśo 'tilomāṅgaḥ śyenolūkas tathaiva ca
karālaḥ kṛṣṇavarṇaś ca raktavāsās tathaiva ca
40taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ
devāś cāpy adravan sarve tato bhītā diśo daśa
41tena tasmin vicaratā puruṣeṇa viśāṃ pate
pṛthivī vyacalad rājann atīva bharatarṣabha
42hāhābhūte pravṛtte tu nāde lokabhayaṃkare
pitāmaho mahādevaṃ darśayan pratyabhāṣata
43bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho
kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā
44imā hi devatāḥ sarvā ṛṣayaś ca paraṃtapa
tava krodhān mahādeva na śāntim upalebhire
45yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama
jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati
46ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho
samarthā sakalā pṛthvī bahudhā sṛjyatām ayam
47ity ukto brahmaṇā devo bhāge cāpi prakalpite
bhagavantaṃ tathety āha brahmāṇam amitaujasam
48parāṃ ca prītim agamad utsmayaṃś ca pinākadhṛk
avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ
49jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā
śāntyarthaṃ sarvabhūtānāṃ śṛṇu tac cāpi putraka
50śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ
apāṃ tu nīlikāṃ vidyān nirmokaṃ bhujageṣu ca
51khorakaḥ saurabheyāṇām ūṣaraṃ pṛthivītale
paśūnām api dharmajña dṛṣṭipratyavarodhanam
52randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām
netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā
53abjānāṃ pittabhedaś ca sarveṣām iti naḥ śrutam
śukānām api sarveṣāṃ hikkikā procyate jvaraḥ
54śārdūleṣv atha dharmajña śramo jvara ihocyate
mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ
maraṇe janmani tathā madhye cāviśate naram
55etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ
namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ
56anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ
vyajṛmbhata tataḥ śakras tasmai vajram avāsṛjat
57praviśya vajro vṛtraṃ tu dārayām āsa bhārata
dāritaś ca sa vajreṇa mahāyogī mahāsuraḥ
jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ
58viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā
tasmāc ca nihato yuddhe viṣṇoḥ sthānam avāptavān
59ity eṣa vṛtram āśritya jvarasya mahato mayā
vistaraḥ kathitaḥ putra kim anyat prabravīmi te
60imāṃ jvarotpattim adīnamānasaḥ; paṭhet sadā yaḥ susamāhito naraḥ
vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathāmanīṣitān