Book 12 Chapter 272
1yudhiṣṭhira uvāca
1aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ
yasya vijñānam atulaṃ viṣṇor bhaktiś ca tādṛśī
2durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ
kathaṃ vā rājaśārdūla padaṃ taj jñātavān asau
3bhavatā kathitaṃ hy etac chraddadhe cāham acyuta
bhūyas tu me samutpannā buddhir avyaktadarśanāt
4kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha
dharmiṣṭho viṣṇubhaktaś ca tattvajñaś ca padānvaye
5etan me saṃśayaṃ brūhi pṛcchato bharatarṣabha
vṛtras tu rājaśārdūla yathā śakreṇa nirjitaḥ
6yathā caivābhavad yuddhaṃ tac cācakṣva pitāmaha
vistareṇa mahābāho paraṃ kautūhalaṃ hi me
7bhīṣma uvāca
7rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā
dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam
8yojanānāṃ śatāny ūrdhvaṃ pañcocchritam ariṃdama
śatāni vistareṇātha trīṇy evābhyadhikāni tu
9tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam
vṛtrasya devāḥ saṃtrastā na śāntim upalebhire
10śakrasya tu tadā rājann ūrustambho vyajāyata
bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam
11tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ
devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite
12atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam
na saṃbhramo na bhīḥ kā cid āsthā vā samajāyata
13tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ
14asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ
śilābhir vividhābhiś ca kārmukaiś ca mahāsvanaiḥ
15astraiś ca vividhair divyaiḥ pāvakolkābhir eva ca
devāsurais tataḥ sainyaiḥ sarvam āsīt samākulam
16pitāmahapurogāś ca sarve devagaṇās tathā
ṛṣayaś ca mahābhāgās tad yuddhaṃ draṣṭum āgaman
17vimānāgryair mahārāja siddhāś ca bharatarṣabha
gandharvāś ca vimānāgryair apsarobhiḥ samāgaman
18tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ
aśmavarṣeṇa devendraṃ parvatāt samavākirat
19tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ
aśmavarṣam apohanta vṛtrapreritam āhave
20vṛtraś ca kuruśārdūla mahāmāyo mahābalaḥ
mohayām āsa devendraṃ māyāyuddhena sarvataḥ
21tasya vṛtrārditasyātha moha āsīc chatakratoḥ
rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat
22vasiṣṭha uvāca
22devaśreṣṭho 'si devendra surārivinibarhaṇa
trailokyabalasaṃyuktaḥ kasmāc chakra viṣīdasi
23eṣa brahmā ca viṣṇuś ca śivaś caiva jagatprabhuḥ
somaś ca bhagavān devaḥ sarve ca paramarṣayaḥ
24mā kārṣīḥ kaśmalaṃ śakra kaś cid evetaro yathā
āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara
25eṣa lokagurus tryakṣaḥ sarvalokanamaskṛtaḥ
nirīkṣate tvāṃ bhagavāṃs tyaja mohaṃ sureśvara
26ete brahmarṣayaś caiva bṛhaspatipurogamāḥ
stavena śakra divyena stuvanti tvāṃ jayāya vai
27bhīṣma uvāca
27evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā
atīva vāsavasyāsīd balam uttamatejasaḥ
28tato buddhim upāgamya bhagavān pākaśāsanaḥ
yogena mahatā yuktas tāṃ māyāṃ vyapakarṣata
29tato 'ṅgiraḥsutaḥ śrīmāṃs te caiva paramarṣayaḥ
dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram
ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā
30tato bhagavatas tejo jvaro bhūtvā jagatpateḥ
samāviśan mahāraudraṃ vṛtraṃ daityavaraṃ tadā
31viṣṇuś ca bhagavān devaḥ sarvalokābhipūjitaḥ
aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ
32tato bṛhaspatir dhīmān upāgamya śatakratum
vasiṣṭhaś ca mahātejāḥ sarve ca paramarṣayaḥ
33te samāsādya varadaṃ vāsavaṃ lokapūjitam
ūcur ekāgramanaso jahi vṛtram iti prabho
34maheśvara uvāca
34eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ
viśvātmā sarvagaś caiva bahumāyaś ca viśrutaḥ
35tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam
jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara
36anena hi tapas taptaṃ balārtham amarādhipa
ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau
37mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca
mahābalatvaṃ ca tathā tejaś cāgryaṃ sureśvara
38etad vai māmakaṃ tejaḥ samāviśati vāsava
vṛtram enaṃ tvam apy evaṃ jahi vajreṇa dānavam
39śakra uvāca
39bhagavaṃs tvatprasādena ditijaṃ sudurāsadam
vajreṇa nihaniṣyāmi paśyatas te surarṣabha
40bhīṣma uvāca
40āviśyamāne daitye tu jvareṇātha mahāsure
devatānām ṛṣīṇāṃ ca harṣān nādo mahān abhūt
41tato dundubhayaś caiva śaṅkhāś ca sumahāsvanāḥ
murajā ḍiṇḍimāś caiva prāvādyanta sahasraśaḥ
42asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavan mahān
prajñānāśaś ca balavān kṣaṇena samapadyata
43tam āviṣṭam atho jñātvā ṛṣayo devatās tathā
stuvantaḥ śakram īśānaṃ tathā prācodayann api
44rathasthasya hi śakrasya yuddhakāle mahātmanaḥ
ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam