Book 12 Chapter 271
1uśanovāca
1namas tasmai bhagavate devāya prabhaviṣṇave
yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram
2mūrdhā yasya tv anantaṃ ca sthānaṃ dānavasattama
tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam
3bhīṣma uvāca
3tayoḥ saṃvadator evam ājagāma mahāmuniḥ
sanatkumāro dharmātmā saṃśayacchedanāya vai
4sa pūjito 'surendreṇa muninośanasā tathā
niṣasādāsane rājan mahārhe munipuṃgavaḥ
5tam āsīnaṃ mahāprājñam uśanā vākyam abravīt
brūhy asmai dānavendrāya viṣṇor māhātmyam uttamam
6sanatkumāras tu tataḥ śrutvā prāha vaco 'rthavat
viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate
7śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam
viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa
8sṛjaty eṣa mahābāho bhūtagrāmaṃ carācaram
eṣa cākṣipate kāle kāle visṛjate punaḥ
asmin gacchanti vilayam asmāc ca prabhavanty uta
9naiṣa dānavatā śakyas tapasā naiva cejyayā
saṃprāptum indriyāṇāṃ tu saṃyamenaiva śakyate
10bāhye cābhyantare caiva karmaṇā manasi sthitaḥ
nirmalīkurute buddhyā so 'mutrānantyam aśnute
11yathā hiraṇyakartā vai rūpyam agnau viśodhayet
bahuśo 'tiprayatnena mahatātmakṛtena ha
12tadvaj jātiśatair jīvaḥ śudhyate 'lpena karmaṇā
yatnena mahatā caivāpy ekajātau viśudhyate
13līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ
bahu yatnena mahatā doṣanirharaṇaṃ tathā
14yathā cālpena mālyena vāsitaṃ tilasarṣapam
na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam
15tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ
vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati
16evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu
buddhyā nivartate doṣo yatnenābhyāsajena vai
17karmaṇā svena raktāni viraktāni ca dānava
yathā karmaviśeṣāṃś ca prāpnuvanti tathā śṛṇu
18yathā ca saṃpravartante yasmiṃs tiṣṭhanti vā vibho
tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛṇu
19anādinidhanaḥ śrīmān harir nārāyaṇaḥ prabhuḥ
sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca
20eṣa sarveṣu bhūteṣu kṣaraś cākṣara eva ca
ekādaśavikārātmā jagat pibati raśmibhiḥ
21pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca
bāhavas tu diśo daitya śrotram ākāśam eva ca
22tasya tejomayaḥ sūryo manaś candramasi sthitam
buddhir jñānagatā nityaṃ rasas tv apsu pravartate
23bhruvor anantarās tasya grahā dānavasattama
nakṣatracakraṃ netrābhyāṃ pādayor bhūś ca dānava
24rajas tamaś ca sattvaṃ ca viddhi nārāyaṇātmakam
so 'śramāṇāṃ mukhaṃ tāta karmaṇas tat phalaṃ viduḥ
25akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ
chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī
26bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ
sa brahmaparamo dharmas tapaś ca sad asac ca saḥ
27śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuś ca saḥ
pitāmahaś ca viṣṇuś ca so 'śvinau sa puraṃdaraḥ
28mitraś ca varuṇaś caiva yamo 'tha dhanadas tathā
te pṛthagdarśanās tasya saṃvidanti tathaikatām
ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe
29nānābhūtasya daityendra tasyaikatvaṃ vadaty ayam
jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate
30saṃhāravikṣepasahasrakoṭīs; tiṣṭhanti jīvāḥ pracaranti cānye
prajāvisargasya ca pārimāṇyaṃ; vāpīsahasrāṇi bahūni daitya
31vāpyaḥ punar yojanavistṛtās tāḥ; krośaṃ ca gambhīratayāvagāḍhāḥ
āyāmataḥ pañcaśatāś ca sarvāḥ; pratyekaśo yojanataḥ pravṛddhāḥ
32vāpyā jalaṃ kṣipyati vālakoṭyā; tv ahnā sakṛc cāpy atha na dvitīyam
tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ; saṃhāram ekaṃ ca tathā prajānām
33 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ; kṛṣṇo dhūmro nīlam athāsya madhyam
raktaṃ punaḥ sahyataraṃ sukhaṃ tu; hāridravarṇaṃ susukhaṃ ca śuklam
34paraṃ tu śuklaṃ vimalaṃ viśokaṃ; gataklamaṃ sidhyati dānavendra
gatvā tu yoniprabhavāni daitya; sahasraśaḥ siddhim upaiti jīvaḥ
35gatiṃ ca yāṃ darśanam āha devo; gatvā śubhaṃ darśanam eva cāha
gatiḥ punar varṇakṛtā prajānāṃ; varṇas tathā kālakṛto 'surendra
36śataṃ sahasrāṇi caturdaśeha; parā gatir jīvaguṇasya daitya
ārohaṇaṃ tat kṛtam eva viddhi; sthānaṃ tathā niḥsaraṇaṃ ca teṣām
37kṛṣṇasya varṇasya gatir nikṛṣṭā; sa majjate narake pacyamānaḥ
sthānaṃ tathā durgatibhis tu tasya; prajāvisargān subahūn vadanti
38śataṃ sahasrāṇi tataś caritvā; prāpnoti varṇaṃ haritaṃ tu paścāt
sa caiva tasmin nivasaty anīśo; yugakṣaye tamasā saṃvṛtātmā
39sa vai yadā sattvaguṇena yuktas; tamo vyapohan ghaṭate svabuddhyā
sa lohitaṃ varṇam upaiti nīlo; manuṣyaloke parivartate ca
40sa tatra saṃhāravisargam eva; svakarmajair bandhanaiḥ kliśyamānaḥ
tataḥ sa hāridram upaiti varṇaṃ; saṃhāravikṣepaśate vyatīte
41hāridravarṇas tu prajāvisargān; sahasraśas tiṣṭhati saṃcaran vai
avipramukto niraye ca daitya; tataḥ sahasrāṇi daśāparāṇi
42gatīḥ sahasrāṇi ca pañca tasya; catvāri saṃvartakṛtāni caiva
vimuktam enaṃ nirayāc ca viddhi; sarveṣu cānyeṣu ca saṃbhaveṣu
43sa devaloke viharaty abhīkṣṇaṃ; tataś cyuto mānuṣatām upaiti
saṃhāravikṣepaśatāni cāṣṭau; martyeṣu tiṣṭhann amṛtatvam eti
44so 'smād atha bhraśyati kālayogāt; kṛṣṇe tale tiṣṭhati sarvakaṣṭe
yathā tv ayaṃ sidhyati jīvalokas; tat te 'bhidhāsyāmy asurapravīra
45daivāni sa vyūhaśatāni sapta; rakto haridro 'tha tathaiva śuklaḥ
saṃśritya saṃdhāvati śuklam etam; aṣṭāparān arcyatamān sa lokān
46aṣṭau ca ṣaṣṭiṃ ca śatāni yāni; manoviruddhāni mahādyutīnām
śuklasya varṇasya parā gatir yā; trīṇy eva ruddhāni mahānubhāva
47saṃhāravikṣepam aniṣṭam ekaṃ; catvāri cānyāni vasaty anīśaḥ
ṣaṣṭhasya varṇasya parā gatir yā; siddhā viśiṣṭasya gataklamasya
48saptottaraṃ teṣu vasaty anīśaḥ; saṃhāravikṣepaśataṃ saśeṣam
tasmād upāvṛtya manuṣyaloke; tato mahān mānuṣatām upaiti
49tasmād upāvṛtya tataḥ krameṇa; so 'gre sma saṃtiṣṭhati bhūtasargam
sa saptakṛtvaś ca paraiti lokān; saṃhāravikṣepakṛtapravāsaḥ
50saptaiva saṃhāram upaplavāni; saṃbhāvya saṃtiṣṭhati siddhaloke
tato 'vyayaṃ sthānam anantam eti; devasya viṣṇor atha brahmaṇaś ca
śeṣasya caivātha narasya caiva; devasya viṣṇoḥ paramasya caiva
51saṃhārakāle paridagdhakāyā; brahmāṇam āyānti sadā prajā hi
ceṣṭātmano devagaṇāś ca sarve; ye brahmalokād amarāḥ sma te 'pi
52prajāvisargaṃ tu saśeṣakālaṃ; sthānāni svāny eva saranti jīvāḥ
niḥśeṣāṇāṃ tat padaṃ yānti cānte; sarvāpadā ye sadṛśā manuṣyāḥ
53ye tu cyutāḥ siddhalokāt krameṇa; teṣāṃ gatiṃ yānti tathānupūrvyā
jīvāḥ pare tadbalaveṣarūpā; vidhiṃ svakaṃ yānti viparyayeṇa
54sa yāvad evāsti saśeṣabhukte; prajāś ca devyau ca tathaiva śukle
tāvat tadā teṣu viśuddhabhāvaḥ; saṃyamya pañcendriyarūpam etat
55śuddhāṃ gatiṃ tāṃ paramāṃ paraiti; śuddhena nityaṃ manasā vicinvan
tato 'vyayaṃ sthānam upaiti brahma; duṣprāpam abhyeti sa śāśvataṃ vai
ity etad ākhyātam ahīnasattva; nārāyaṇasyeha balaṃ mayā te
56vṛtra uvāca
56evaṃ gate me na viṣādo 'sti kaś cit; samyak ca paśyāmi vacas tavaitat
śrutvā ca te vācam adīnasattva; vikalmaṣo 'smy adya tathā vipāpmā
57pravṛttam etad bhagavan maharṣe; mahādyuteś cakram anantavīryam
viṣṇor anantasya sanātanaṃ tat; sthānaṃ sargā yatra sarve pravṛttāḥ
sa vai mahātmā puruṣottamo vai; tasmiñ jagat sarvam idaṃ pratiṣṭhitam
58bhīṣma uvāca
58evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat
yojayitvā tathātmānaṃ paraṃ sthānam avāptavān
59yudhiṣṭhira uvāca
59ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ
sanatkumāro vṛtrāya yat tad ākhyātavān purā
60bhīṣma uvāca
60mūlasthāyī sa bhagavān svenānantena tejasā
tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ
61turīyārdhena tasyemaṃ viddhi keśavam acyutam
turīyārdhena lokāṃs trīn bhāvayaty eṣa buddhimān
62arvāk sthitas tu yaḥ sthāyī kalpānte parivartate
sa śete bhagavān apsu yo 'sāv atibalaḥ prabhuḥ
tān vidhātā prasannātmā lokāṃś carati śāśvatān
63sarvāṇy aśūnyāni karoty anantaḥ; sanatkumāraḥ saṃcarate ca lokān
sa cāniruddhaḥ sṛjate mahātmā; tatsthaṃ jagat sarvam idaṃ vicitram
64yudhiṣṭhira uvāca
64vṛtreṇa paramārthajña dṛṣṭā manye 'tmano gatiḥ
śubhā tasmāt sa sukhito na śocati pitāmaha
65śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha
tiryaggateś ca nirmukto nirayāc ca pitāmaha
66hāridravarṇe rakte vā vartamānas tu pārthiva
tiryag evānupaśyeta karmabhis tāmasair vṛtaḥ
67vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe
kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha
68bhīṣma uvāca
68śuddhābhijanasaṃpannāḥ pāṇḍavāḥ saṃśitavratāḥ
vihṛtya devalokeṣu punar mānuṣyam eṣyatha
69prajāvisargaṃ ca sukhena kāle; pratyetya deveṣu sukhāni bhuktvā
sukhena saṃyāsyatha siddhasaṃkhyāṃ; mā vo bhayaṃ bhūd vimalāḥ stha sarve