Book 12 Chapter 270
1yudhiṣṭhira uvāca
1dhanyā dhanyā iti janāḥ sarve 'smān pravadanty uta
na duḥkhitataraḥ kaś cit pumān asmābhir asti ha
2lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama
prāpya jātiṃ manuṣyeṣu devair api pitāmaha
3kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam
duḥkham etac charīrāṇāṃ dhāraṇaṃ kurusattama
4vimuktāḥ saptadaśabhir hetubhūtaiś ca pañcabhiḥ
indriyārthair guṇaiś caiva aṣṭābhiḥ prapitāmaha
5na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ
kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa
6bhīṣma uvāca
6nāsty anantaṃ mahārāja sarvaṃ saṃkhyānagocaram
punarbhāvo 'pi saṃkhyāto nāsti kiṃ cid ihācalam
7na cāpi gamyate rājan naiṣa doṣaḥ prasaṅgataḥ
udyogād eva dharmajña kālenaiva gamiṣyatha
8īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ
tata eva samutthena tamasā rudhyate 'pi ca
9yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ
anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ
10tathā karmaphalair dehī rañjitas tamasāvṛtaḥ
vivarṇo varṇam āśritya deheṣu parivartate
11jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ
vyapohati tadā brahma prakāśeta sanātanam
12ayatnasādhyaṃ munayo vadanti; ye cāpi muktās ta upāsitavyāḥ
tvayā ca lokena ca sāmareṇa; tasmān na śāmyanti maharṣisaṃghāḥ
13asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa
yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam
14nirjitenāsahāyena hṛtarājyena bhārata
aśocatā śatrumadhye buddhim āsthāya kevalām
15bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt
kaccit parājitasyādya na vyathā te 'sti dānava
16vṛtra uvāca
16satyena tapasā caiva viditvā saṃkṣayaṃ hy aham
na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim
17kālasaṃcoditā jīvā majjanti narake 'vaśāḥ
paridṛṣṭāni sarvāṇi divyāny āhur manīṣiṇaḥ
18kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ
sāvaśeṣeṇa kālena saṃbhavanti punaḥ punaḥ
19tiryagyonisahasrāṇi gatvā narakam eva ca
nirgacchanty avaśā jīvāḥ kālabandhanabandhanāḥ
20evaṃ saṃsaramāṇāni jīvāny aham adṛṣṭavān
yathā karma tathā lābha iti śāstranidarśanam
21tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca
sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca
22kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate
gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā
23bhīṣma uvāca
23kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam
taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata
bhīmān duṣṭapralāpāṃs tvaṃ tāta kasmāt prabhāṣase
24vṛtra uvāca
24pratyakṣam etad bhavatas tathānyeṣāṃ manīṣiṇām
mayā yaj jayalubdhena purā taptaṃ mahat tapaḥ
25gandhān ādāya bhūtānāṃ rasāṃś ca vividhān api
avardhaṃ trīn samākramya lokān vai svena tejasā
26jvālāmālāparikṣipto vaihāyasacaras tathā
ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ
27aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tac ca svakarmabhiḥ
dhṛtim āsthāya bhagavan na śocāmi tatas tv aham
28yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā
tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ
29vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ
muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ
30nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai
yad ahaṃ praṣṭum icchāmi bhavantaṃ karmaṇaḥ phalam
31aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam
nivartate cāpi punaḥ katham aiśvaryam uttamam
32kasmād bhūtāni jīvanti pravartante 'tha vā punaḥ
kiṃ vā phalaṃ paraṃ prāpya jīvas tiṣṭhati śāśvataḥ
33kena vā karmaṇā śakyam atha jñānena kena vā
brahmarṣe tat phalaṃ prāptuṃ tan me vyākhyātum arhasi
34itīdam uktaḥ sa munis tadānīṃ; pratyāha yat tac chṛṇu rājasiṃha
mayocyamānaṃ puruṣarṣabha tvam; ananyacittaḥ saha sodarīyaiḥ