Book 12 Chapter 269
1yudhiṣṭhira uvāca
1kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
2bhīṣma uvāca
2mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ
prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam
3svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet
4na cakṣuṣā na manasā na vācā dūṣayed api
na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kva cit
5na hiṃsyāt sarvabhūtāni maitrāyaṇagatiś caret
nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit
6ativādāṃs titikṣeta nābhimanyet kathaṃ cana
krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet
7pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret
bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ
8avakīrṇaḥ suguptaś ca na vācā hy apriyaṃ vadet
mṛduḥ syād apratikrūro visrabdhaḥ syād aroṣaṇaḥ
9vidhūme nyastamusale vyaṅgāre bhuktavaj jane
atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ
10anuyātrikam arthasya mātrālābheṣv anādṛtaḥ
alābhe na vihanyeta lābhaś cainaṃ na harṣayet
11lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ
abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ
12na cānnadoṣān nindeta na guṇān abhipūjayet
śayyāsane vivikte ca nityam evābhipūjayet
13śūnyāgāraṃ vṛkṣamūlam araṇyam atha vā guhām
ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet
14anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ
sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi
15vāco vegaṃ manasaḥ krodhavegaṃ; vivitsāvegam udaropasthavegam
etān vegān vinayed vai tapasvī; nindā cāsya hṛdayaṃ nopahanyāt
16madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ
etat pavitraṃ paramaṃ parivrājaka āśrame
17mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ
apūrvacārakaḥ saumyo aniketaḥ samāhitaḥ
18vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhi cit
ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet
19vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām
mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt
20abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt
lokās tejomayās tasya tathānantyāya kalpate