Book 12 Chapter 267
1bhīṣma uvāca
1atraivodāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādaṃ devalasyāsitasya ca
2āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ
nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam
3kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam
pralaye ca kam abhyeti tad bhavān prabravītu me
4asita uvāca
4yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ
mahābhūtāni pañceti tāny āhur bhūtacintakāḥ
5tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ
etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam
6viddhi nārada pañcaitāñ śāśvatān acalān dhruvān
mahatas tejaso rāśīn kālaṣaṣṭhān svabhāvataḥ
7āpaś caivāntarikṣaṃ ca pṛthivī vāyupāvakau
asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam
8nopapattyā na vā yuktyā tv asad brūyād asaṃśayam
vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ
9pañcaiva tāni kālaś ca bhāvābhāvau ca kevalau
aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau
10abhāvād bhāviteṣv eva tebhyaś ca prabhavanty api
vinaṣṭo 'pi ca tāny eva jantur bhavati pañcadhā
11tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam
sūryaś cakṣur asur vāyur adbhyas tu khalu śoṇitam
12cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī
indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ
13darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā
upapattyā guṇān viddhi pañca pañcasu pañcadhā
14rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tadguṇāḥ
indriyair upalabhyante pañcadhā pañca pañcabhiḥ
15rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃs tu tadguṇān
indriyāṇi na budhyante kṣetrajñas tais tu budhyate
16cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ
manasas tu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ
17pūrvaṃ cetayate jantur indriyair viṣayān pṛthak
vicārya manasā paścād atha buddhyā vyavasyati
indriyair upalabdhārthān sarvān yas tv adhyavasyati
18cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm
aṣṭau jñānendriyāṇy āhur etāny adhyātmacintakāḥ
19pāṇipādaṃ ca pāyuś ca mehanaṃ pañcamaṃ mukham
iti saṃśabdyamānāni śṛṇu karmendriyāṇy api
20jalpanābhyavahārārthaṃ mukham indriyam ucyate
gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau
21pāyūpasthau visargārtham indriye tulyakarmaṇī
visarge ca purīṣasya visarge cābhikāmike
22balaṃ ṣaṣṭhaṃ ṣaḍ etāni vācā samyag yathāgamam
jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā
23indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā
bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ
24indriyāṇāṃ vyuparame mano 'nuparataṃ yadi
sevate viṣayān eva tad vidyāt svapnadarśanam
25sāttvikāś caiva ye bhāvās tathā rājasatāmasāḥ
karmayuktān praśaṃsanti sāttvikān itarāṃs tathā
26ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ
sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ
27jantuṣv ekatameṣv evaṃ bhāvā ye vidhim āsthitāḥ
bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ
28indriyāṇi ca bhāvāś ca guṇāḥ saptadaśa smṛtāḥ
teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ
29atha vā saśarīrās te guṇāḥ sarve śarīriṇām
saṃśritās tadviyoge hi saśarīrā na santi te
30atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam
ekaś ca daśa cāṣṭau ca guṇāḥ saha śarīriṇām
ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ
31mahān saṃdhārayaty etac charīraṃ vāyunā saha
tasyāsya bhāvayuktasya nimittaṃ dehabhedane
32yathaivotpadyate kiṃ cit pañcatvaṃ gacchate tathā
puṇyapāpavināśānte puṇyapāpasamīritam
dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam
33hitvā hitvā hy ayaṃ praiti dehād dehaṃ kṛtāśrayaḥ
kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham
34tatra naivānutapyante prājñā niścitaniścayāḥ
kṛpaṇās tv anutapyante janāḥ saṃbandhimāninaḥ
35na hy ayaṃ kasya cit kaś cin nāsya kaś cana vidyate
bhavaty eko hy ayaṃ nityaṃ śarīre sukhaduḥkhabhāk
36naiva saṃjāyate jantur na ca jātu vipadyate
yāti deham ayaṃ bhuktvā kadā cit paramāṃ gatim
37puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt
kṣīṇadehaḥ punar dehī brahmatvam upagacchati
38puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate
tatkṣaye hy asya paśyanti brahmabhāve parāṃ gatim