Book 12 Chapter 266
1yudhiṣṭhira uvāca
1mokṣaḥ pitāmahenokta upāyān nānupāyataḥ
tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata
2bhīṣma uvāca
2tvayy evaitan mahāprājña yuktaṃ nipuṇadarśanam
yad upāyena sarvārthān nityaṃ mṛgayase 'nagha
3karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha
evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam
4pūrve samudre yaḥ panthā na sa gacchati paścimam
ekaḥ panthā hi mokṣasya tan me vistarataḥ śṛṇu
5kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt
sattvasaṃsevanād dhīro nidrām ucchetum arhati
6apramādād bhayaṃ rakṣec chvāsaṃ kṣetrajñaśīlanāt
icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet
7bhramaṃ pramoham āvartam abhyāsād vinivartayet
nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit
8upadravāṃs tathā rogān hitajīrṇamitāśanāt
lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt
9anukrośād adharmaṃ ca jayed dharmam upekṣayā
āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt
10anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ
kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ
11utthānena jayet tandrīṃ vitarkaṃ niścayāj jayet
maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet
12yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā
jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ
13tad etad upaśāntena boddhavyaṃ śucikarmaṇā
yogadoṣān samucchidya pañca yān kavayo viduḥ
14kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam
parityajya niṣeveta tathemān yogasādhanān
15dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā
śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ
16etair vivardhate tejaḥ pāpmānam apahanti ca
sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate
17dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ
kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam
18amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam
adainyam anudīrṇatvam anudvego vyavasthitiḥ
19eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ
tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā