Book 12 Chapter 265
1yudhiṣṭhira uvāca
1kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā
kena nirvedam ādatte mokṣaṃ vā kena gacchati
2bhīṣma uvāca
2viditāḥ sarvadharmās te sthityartham anupṛcchasi
śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ
3vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate
prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha
4tatas tadarthaṃ yatate karma cārabhate punaḥ
iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati
5tato rāgaḥ prabhavati dveṣaś ca tadanantaram
tato lobhaḥ prabhavati mohaś ca tadanantaram
6lobhamohābhibhūtasya rāgadveṣānvitasya ca
na dharme jāyate buddhir vyājād dharmaṃ karoti ca
7vyājena carato dharmam arthavyājo 'pi rocate
vyājena sidhyamāneṣu dhaneṣu kurunandana
8tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati
suhṛdbhir vāryamāṇo 'pi paṇḍitaiś cāpi bhārata
9uttaraṃ nyāyasaṃbaddhaṃ bravīti vidhiyojitam
adharmas trividhas tasya vardhate rāgamohajaḥ
10pāpaṃ cintayate caiva prabravīti karoti ca
tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ
11ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ
sa neha sukham āpnoti kuta eva paratra vai
12evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu
yathā kuśaladharmā sa kuśalaṃ pratipadyate
13ya etān prajñayā doṣān pūrvam evānupaśyati
kuśalaḥ sukhaduḥkhānāṃ sādhūṃś cāpy upasevate
14tasya sādhusamācārād abhyāsāc caiva vardhate
prajñā dharme ca ramate dharmaṃ caivopajīvati
15so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ
tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai
16dharmātmā bhavati hy evaṃ mitraṃ ca labhate śubham
sa mitradhanalābhāt tu pretya ceha ca nandati
17śabde sparśe tathā rūpe rase gandhe ca bhārata
prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ
18sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira
atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā
19prajñācakṣur yadā kāme doṣam evānupaśyati
virajyate tadā kāmān na ca dharmaṃ vimuñcati
20sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam
tato mokṣāya yatate nānupāyād upāyataḥ
21śanair nirvedam ādatte pāpaṃ karma jahāti ca
dharmātmā caiva bhavati mokṣaṃ ca labhate param
22etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata
23tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira
dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī