Book 12 Chapter 264
1yudhiṣṭhira uvāca
1bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha
dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ
2bhīṣma uvāca
2atra te vartayiṣyāmi nāradenānukīrtitam
uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha
3rāṣṭre dharmottare śreṣṭhe vidarbheṣv abhavad dvijaḥ
uñchavṛttir ṛṣiḥ kaś cid yajñe yajñaṃ samādadhe
4śyāmākam aśanaṃ tatra sūryapatnī suvarcalā
tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam
5upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā
api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa
6tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī
yajñapatnītvam ānītā satyenānuvidhīyate
sā tu śāpaparitrastā na svabhāvānuvartinī
7mayūrajīrṇaparṇānāṃ vastraṃ tasyāś ca parṇinām
akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ
8śukrasya punar ājātir apadhyānād adharmavit
tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ
vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam
9yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ
māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ
10tatas tu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat
nimantrayantī pratyuktā na hanyāṃ sahavāsinam
11evam uktā nivṛttā sā praviṣṭā yajñapāvakam
kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam
12sā tu baddhāñjaliṃ satyam ayācad dhariṇaṃ punaḥ
satyena saṃpariṣvajya saṃdiṣṭo gamyatām iti
13tataḥ sa hariṇo gatvā padāny aṣṭau nyavartata
sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim
14paśya hy apsaraso divyā mayā dattena cakṣuṣā
vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām
15tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā
mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat
16sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane
tasya niṣkṛtim ādhatta na hy asau yajñasaṃvidhiḥ
17tasya tena tu bhāvena mṛgahiṃsātmanas tadā
tapo mahat samucchinnaṃ tasmād dhiṃsā na yajñiyā
18tatas taṃ bhagavān dharmo yajñaṃ yājayata svayam
samādhānaṃ ca bhāryāyā lebhe sa tapasā param
19ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā
satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām