Book 12 Chapter 263
1yudhiṣṭhira uvāca
1dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata
kasya lābho viśiṣṭo 'tra tan me brūhi pitāmaha
2bhīṣma uvāca
2atra te vartayiṣyāmi itihāsaṃ purātanam
kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā
3adhano brāhmaṇaḥ kaś cit kāmād dharmam avaikṣata
yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam
4sa niścayam atho kṛtvā pūjayām āsa devatāḥ
bhaktyā na caivādhyagacchad dhanaṃ saṃpūjya devatāḥ
5tataś cintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat
yan me drutaṃ prasīdeta mānuṣair ajaḍīkṛtam
6atha saumyena vapuṣā devānucaram antike
pratyapaśyaj jaladharaṃ kuṇḍadhāram avasthitam
7dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata
ayaṃ me dhāsyati śreyo vapur etad dhi tādṛśam
8saṃnikṛṣṭaś ca devasya na cānyair mānuṣair vṛtaḥ
eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca
9tato dhūpaiś ca gandhaiś ca mālyair uccāvacair api
balibhir vividhaiś cāpi pūjayām āsa taṃ dvijaḥ
10tataḥ svalpena kālena tuṣṭo jaladharas tadā
tasyopakāre niyatām imāṃ vācam uvāca ha
11brahmaghne ca surāpe ca core bhagnavrate tathā
niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
12āśāyās tanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ
putro lobho nikṛtyās tu kṛtaghno nārhati prajām
13tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā
apaśyat sarvabhūtāni kuśeṣu śayitas tadā
14śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ
śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata
15maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim
apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira
16tatra devāḥ prayacchanti rājyāni ca dhanāni ca
śubhaiḥ karmabhir ārabdhāḥ pracchidanty aśubheṣu ca
17paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ
niṣpatya patito bhūmau devānāṃ bharatarṣabha
18tatas tu devavacanān maṇibhadro mahāyaśāḥ
uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate
19kuṇḍadhāra uvāca
19yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama
asyānugraham icchāmi kṛtaṃ kiṃ cit sukhodayam
20bhīṣma uvāca
20tatas taṃ maṇibhadras tu punar vacanam abravīt
devānām eva vacanāt kuṇḍadhāraṃ mahādyutim
21uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava
yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava
devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmy aham
22vicārya kuṇḍadhāras tu mānuṣyaṃ calam adhruvam
tapase matim ādhatta brāhmaṇasya yaśasvinaḥ
23kuṇḍadhāra uvāca
23nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada
anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam
24pṛthivīṃ ratnapūrṇāṃ vā mahad vā dhanasaṃcayam
bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ
25dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu
dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ
26maṇibhadra uvāca
26yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca
phalāny evāyam aśnātu kāyakleśavivarjitaḥ
27bhīṣma uvāca
27tatas tad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ
abhyāsam akarod dharme tatas tuṣṭāsya devatāḥ
28maṇibhadra uvāca
28prītās te devatāḥ sarvā dvijasyāsya tathaiva ca
bhaviṣyaty eṣa dharmātmā dharme cādhāsyate matiḥ
29bhīṣma uvāca
29tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira
īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham
30tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ
pārśvato 'bhyāgato nyastāny atha nirvedam āgataḥ
31brāhmaṇa uvāca
31ayaṃ na sukṛtaṃ vetti ko nv anyo vetsyate kṛtam
gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum
32bhīṣma uvāca
32nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ
vanaṃ praviśya sumahat tapa ārabdhavāṃs tadā
33devatātithiśeṣeṇa phalamūlāśano dvijaḥ
dharme cāpi mahārāja ratir asyābhyajāyata
34tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ
parṇaṃ tyaktvā jalāhāras tadāsīd dvijasattamaḥ
35vāyubhakṣas tataḥ paścād bahūn varṣagaṇān abhūt
na cāsya kṣīyate prāṇas tad adbhutam ivābhavat
36dharme ca śraddadhānasya tapasy ugre ca vartataḥ
kālena mahatā tasya divyā dṛṣṭir ajāyata
37tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam
tuṣṭaḥ kasmai cid evāhaṃ na mithyā vāg bhaven mama
38tataḥ prahṛṣṭavadano bhūya ārabdhavāṃs tapaḥ
bhūyaś cācintayat siddho yat paraṃ so 'bhyapadyata
39yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasya cit
sa bhaved acirād rājā na mithyā vāg bhaven mama
40tasya sākṣāt kuṇḍadhāro darśayām āsa bhārata
brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ
41samāgamya sa tenātha pūjāṃ cakre yathāvidhi
brāhmaṇaḥ kuṇḍadhārasya vismitaś cābhavan nṛpa
42tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam
paśya rājñāṃ gatiṃ vipra lokāṃś cāvekṣa cakṣuṣā
43tato rājñāṃ sahasrāṇi magnāni niraye tadā
dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā
44kuṇḍadhāra uvāca
44māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ
kṛtaṃ mayā bhavet kiṃ te kaś ca te 'nugraho bhavet
45paśya paśya ca bhūyas tvaṃ kāmān icchet kathaṃ naraḥ
svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ
46bhīṣma uvāca
46tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam
nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān
47kuṇḍadhāra uvāca
47etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam
tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ
48na devair ananujñātaḥ kaś cid bhavati dhārmikaḥ
eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca
49bhīṣma uvāca
49tataḥ papāta śirasā brāhmaṇas toyadhāriṇe
uvāca cainaṃ dharmātmā mahān me 'nugrahaḥ kṛtaḥ
50kāmalobhānubandhena purā te yad asūyitam
mayā sneham avijñāya tatra me kṣantum arhasi
51kṣāntam eva mayety uktvā kuṇḍadhāro dvijarṣabham
saṃpariṣvajya bāhubhyāṃ tatraivāntaradhīyata
52tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha
kuṇḍadhāraprasādena tapasā yojitaḥ purā
53vihāyasā ca gamanaṃ tathā saṃkalpitārthatā
dharmāc chaktyā tathā yogād yā caiva paramā gatiḥ
54devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ
dhārmikān pūjayantīha na dhanāḍhyān na kāminaḥ
55suprasannā hi te devā yat te dharme ratā matiḥ
dhane sukhakalā kā cid dharme tu paramaṃ sukham