Book 12 Chapter 262
1kapila uvāca
1vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati
2śarīram etat kurute yad vede kurute tanum
kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ
3ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te
nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam
4dharma ity eva ye yajñān vitanvanti nirāśiṣaḥ
utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ
dhanānām eṣa vai panthās tīrtheṣu pratipādanam
5anāśritāḥ pāpakṛtyāḥ kadā cit karmayonitaḥ
manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ
6akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ
jñānaniṣṭhās triśuklāś ca sarvabhūtahite ratāḥ
7āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu
rājānaś ca tathā yuktā brāhmaṇāś ca yathāvidhi
8samā hy ārjavasaṃpannāḥ saṃtuṣṭā jñānaniścayāḥ
pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare
9purastād bhāvitātmāno yathāvac caritavratāḥ
caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ
10saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat
teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadā cana
11satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ
na mātrām anurudhyante na dharmacchalam antataḥ
12ya eva prathamaḥ kalpas tam evābhyācaran saha
asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate
durbalātmana utpannaṃ prāyaścittam iti śrutiḥ
13yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ
traividyavṛddhāḥ śucayo vṛttavanto yaśasvinaḥ
yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ
14teṣāṃ yajñāś ca vedāś ca karmāṇi ca yathāgamam
āgamāś ca yathākālaṃ saṃkalpāś ca yathāvratam
15apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām
ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu
sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ
16teṣām adīnasattvānāṃ duścarācārakarmaṇām
svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam
17taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam
aśaknuvadbhiś carituṃ kiṃ cid dharmeṣu sūcitam
18nirāpaddharma ācāras tv apramādo 'parābhavaḥ
sarvavarṇeṣu yat teṣu nāsīt kaś cid vyatikramaḥ
19dharmam ekaṃ catuṣpādam āśritās te nararṣabhāḥ
taṃ santo vidhivat prāpya gacchanti paramāṃ gatim
20gṛhebhya eva niṣkramya vanam anye samāśritāḥ
gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ
21dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ
ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ
22ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ
ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ
23nakṣatrāṇīva dhiṣṇyeṣu bahavas tārakāgaṇāḥ
ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam
24yady āgacchanti saṃsāraṃ punar yoniṣu tādṛśāḥ
na lipyante pāpakṛtyaiḥ kadā cit karmayonitaḥ
25evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet
karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham
26evaṃ pakvakaṣāyāṇām ānantyena śrutena ca
sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ
27teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām
caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ
28sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ
saṃtoṣamūlas tyāgātmā jñānādhiṣṭhānam ucyate
29apavargagatir nityo yatidharmaḥ sanātanaḥ
sādhāraṇaḥ kevalo vā yathābalam upāsyate
30gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati
brahmaṇaḥ padam anvicchan saṃsārān mucyate śuciḥ
31syūmaraśmir uvāca
31ye bhuñjate ye dadate yajante 'dhīyate ca ye
mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ
32eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ
etad ācakṣva me brahman yathātathyena pṛcchataḥ
33kapila uvāca
33parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāś ca ye
na tu tyāgasukhaṃ prāptā etat tvam api paśyasi
34syūmaraśmir uvāca
34bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ
āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate
35ekatve ca pṛthaktve ca viśeṣo nānya ucyate
tad yathāvad yathānyāyaṃ bhagavān prabravītu me
36kapila uvāca
36śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ
pakve kaṣāye vamanai rasajñāne na tiṣṭhati
37ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam
adroho nābhimānaś ca hrīs titikṣā śamas tathā
38panthāno brahmaṇas tv ete etaiḥ prāpnoti yat param
tad vidvān anubudhyeta manasā karmaniścayam
39yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ
gatiṃ gacchanti saṃtuṣṭās tām āhuḥ paramāṃ gatim
40vedāṃś ca veditavyaṃ ca viditvā ca yathāsthiti
evaṃ vedavid ity āhur ato 'nyo vātareṭakaḥ
41sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam
vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca
42eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca
etad antaṃ ca madhyaṃ ca sac cāsac ca vijānataḥ
43samastatyāga ity eva śama ity eva niṣṭhitaḥ
saṃtoṣa ity atra śubham apavarge pratiṣṭhitam
44ṛtaṃ satyaṃ viditaṃ veditavyaṃ; sarvasyātmā jaṅgamaṃ sthāvaraṃ ca
sarvaṃ sukhaṃ yac chivam uttamaṃ ca; brahmāvyaktaṃ prabhavaś cāvyayaś ca
45tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ; tathāvidhaṃ vyoma sanātanaṃ dhruvam
etaiḥ śabdair gamyate buddhinetrais; tasmai namo brahmaṇe brāhmaṇāya