Book 12 Chapter 257
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā
2chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam
gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ
3svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam
hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā
4avyavasthitamaryādair vimūḍhair nāstikair naraiḥ
saṃśayātmabhir avyaktair hiṃsā samanukīrtitā
5sarvakarmasv ahiṃsā hi dharmātmā manur abravīt
kāmarāgād vihiṃsanti bahir vedyāṃ paśūn narāḥ
6tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā
ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā
7upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ
ācāra ity anācārāḥ kṛpaṇāḥ phalahetavaḥ
8yadi yajñāṃś ca vṛkṣāṃś ca yūpāṃś coddiśya mānavāḥ
vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate
9māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam
dhūrtaiḥ pravartitaṃ hy etan naitad vedeṣu kalpitam
10kāmān mohāc ca lobhāc ca laulyam etat pravartitam
viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ
pāyasaiḥ sumanobhiś ca tasyāpi yajanaṃ smṛtam
11yajñiyāś caiva ye vṛkṣā vedeṣu parikalpitāḥ
yac cāpi kiṃ cit kartavyam anyac cokṣaiḥ susaṃskṛtam
mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat
12yudhiṣṭhira uvāca
12śarīram āpadaś cāpi vivadanty avihiṃsataḥ
kathaṃ yātrā śarīrasya nirārambhasya setsyati
13bhīṣma uvāca
13yathā śarīraṃ na glāyen neyān mṛtyuvaśaṃ yathā
tathā karmasu varteta samartho dharmam ācaret