Book 12 Chapter 255
1jājalir uvāca
1yathā pravartito dharmas tulāṃ dhārayatā tvayā
svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate
2kṛṣyā hy annaṃ prabhavati tatas tvam api jīvasi
paśubhiś cauṣadhībhiś ca martyā jīvanti vāṇija
3yato yajñaḥ prabhavati nāstikyam api jalpasi
na hi varted ayaṃ loko vārtām utsṛjya kevalam
4tulādhāra uvāca
4vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ
na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ
5namo brāhmaṇayajñāya ye ca yajñavido janāḥ
svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ
6lubdhair vittaparair brahman nāstikaiḥ saṃpravartitam
vedavādān avijñāya satyābhāsam ivānṛtam
7idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati
ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale
tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ
8namaskāreṇa haviṣā svādhyāyair auṣadhais tathā
pūjā syād devatānāṃ hi yathā śāstranidarśanam
9iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā
lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ
10yajamāno yathātmānam ṛtvijaś ca tathā prajāḥ
yajñāt prajā prabhavati nabhaso 'mbha ivāmalam
11agnau prāstāhutir brahmann ādityam upatiṣṭhati
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ
12tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃś ca lebhire
akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan
na te yajñeṣv ātmasu vā phalaṃ paśyanti kiṃ cana
13śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃ cana
jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ
14sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā
pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ
pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama
15kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam
brahmaiva vartate loke naiti kartavyatāṃ punaḥ
16viguṇaṃ ca punaḥ karma jyāya ity anuśuśruma
sarvabhūtopaghātaś ca phalabhāve ca saṃyamaḥ
17satyayajñā damayajñā alubdhāś cātmatṛptayaḥ
utpannatyāginaḥ sarve janā āsannamatsarāḥ
18kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ
brāhmaṃ vedam adhīyantas toṣayanty amarān api
19akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam
tṛpyanti tṛpyato devās tṛptās tṛptasya jājale
20yathā sarvarasais tṛpto nābhinandati kiṃ cana
tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā
21dharmārāmā dharmasukhāḥ kṛtsnavyavasitās tathā
asti nas tattvato bhūya iti prajñāgaveṣiṇaḥ
22jñānavijñāninaḥ ke cit paraṃ pāraṃ titīrṣavaḥ
atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam
23yatra gatvā na śocanti na cyavanti vyathanti ca
te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ
24naiva te svargam icchanti na yajanti yaśodhanaiḥ
satāṃ vartmānuvartante yathābalam ahiṃsayā
25vanaspatīn oṣadhīś ca phalamūlaṃ ca te viduḥ
na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ
26svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ
pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā
27prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai
iti me vartate buddhiḥ samā sarvatra jājale
28prayuñjate yāni yajñe sadā prājñā dvijarṣabha
tena te devayānena pathā yānti mahāmune
29āvṛttis tatra caikasya nāsty āvṛttir manīṣiṇām
ubhau tau devayānena gacchato jājale pathā
30svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca
svayam usrāś ca duhyante manaḥsaṃkalpasiddhibhiḥ
31svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ
yas tathābhāvitātmā syāt sa gām ālabdhum arhati
32oṣadhībhis tathā brahman yajeraṃs te natādṛśāḥ
buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te
33nirāśiṣam anārambhaṃ nirnamaskāram astutim
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ
34nāśrāvayan na ca yajan na dadad brāhmaṇeṣu ca
grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale
idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt
35jājalir uvāca
35 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ; pṛcchāmi tvā vāṇija kaṣṭam etat
pūrve pūrve cāsya nāvekṣamāṇā; nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti
36asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham
atha svakarmaṇā kena vāṇija prāpnuyāt sukham
śaṃsa me tan mahāprājña bhṛśaṃ vai śraddadhāmi te
37tulādhāra uvāca
37uta yajñā utāyajñā makhaṃ nārhanti te kva cit
ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ
vālaiḥ śṛṅgeṇa pādena saṃbhavaty eva gaurmakham
38patnīṃ cānena vidhinā prakaroti niyojayan
puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate
39sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ
jājale tīrtham ātmaiva mā sma deśātithir bhava
40etān īdṛśakān dharmān ācarann iha jājale
kāraṇair dharmam anvicchan na lokān āpnute śubhān
41bhīṣma uvāca
41etān īdṛśakān dharmāṃs tulādhāraḥ praśaṃsati
upapattyā hi saṃpannān nityaṃ sadbhir niṣevitān