Book 12 Chapter 254
1bhīṣma uvāca
1ity uktaḥ sa tadā tena tulādhāreṇa dhīmatā
provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ
2vikrīṇānaḥ sarvarasān sarvagandhāṃś ca vāṇija
vanaspatīn oṣadhīś ca teṣāṃ mūlaphalāni ca
3adhyagā naiṣṭhikīṃ buddhiṃ kutas tvām idam āgatam
etad ācakṣva me sarvaṃ nikhilena mahāmate
4evam uktas tulādhāro brāhmaṇena yaśasvinā
uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit
jājaliṃ kaṣṭatapasaṃ jñānatṛptas tadā nṛpa
5vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam
sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ
6adroheṇaiva bhūtānām alpadroheṇa vā punaḥ
yā vṛttiḥ sa paro dharmas tena jīvāmi jājale
7paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam
alaktaṃ padmakaṃ tuṅgaṃ gandhāṃś coccāvacāṃs tathā
8rasāṃś ca tāṃs tān viprarṣe madyavarjān ahaṃ bahūn
krītvā vai prativikrīṇe parahastād amāyayā
9sarveṣāṃ yaḥ suhṛn nityaṃ sarveṣāṃ ca hite rataḥ
karmaṇā manasā vācā sa dharmaṃ veda jājale
10nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā
ākāśasyeva viprarṣe paśyaṃl lokasya citratām
11nānurudhye virudhye vā na dveṣmi na ca kāmaye
samo 'smi sarvabhūteṣu paśya me jājale vratam
12iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ
tulā me sarvabhūteṣu samā tiṣṭhati jājale
13iti māṃ tvaṃ vijānīhi sarvalokasya jājale
samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam
14yathāndhabadhironmattā ucchvāsaparamāḥ sadā
devair apihitadvārāḥ sopamā paśyato mama
15yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati
tathārthakāmabhogeṣu mamāpi vigatā spṛhā
16yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ
17yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam
karmaṇā manasā vācā brahma saṃpadyate tadā
18na bhūto na bhaviṣyaś ca na ca dharmo 'sti kaś cana
yo 'bhayaḥ sarvabhūtānāṃ sa prāpnoty abhayaṃ padam
19yasmād udvijate lokaḥ sarvo mṛtyumukhād iva
vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam
20yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām
anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām
21pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ
tena vaidyas tapasvī vā balavān vā vimohyate
22ācārāj jājale prājñaḥ kṣipraṃ dharmam avāpnuyāt
evaṃ yaḥ sādhubhir dāntaś cared adrohacetasā
23nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā
yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kena cit
24tatrāparāṇi dārūṇi saṃsṛjyante tatas tataḥ
tṛṇakāṣṭhakarīṣāṇi kadā cinn asamīkṣayā
evam evāyam ācāraḥ prādurbhūto yatas tataḥ
25yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana
abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune
26yasmād udvijate vidvan sarvaloko vṛkād iva
krośatas tīram āsādya yathā sarve jalecarāḥ
27sahāyavān dravyavān yaḥ subhago 'nyo 'paras tathā
tatas tān eva kavayaḥ śāstreṣu pravadanty uta
kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ
28tapobhir yajñadānaiś ca vākyaiḥ prajñāśritais tathā
prāpnoty abhayadānasya yad yat phalam ihāśnute
29loke yaḥ sarvabhūtebhyo dadāty abhayadakṣiṇām
sa sarvayajñair ījānaḥ prāpnoty abhayadakṣiṇām
na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaś cana
30yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana
so 'bhayaṃ sarvabhūtebhyaḥ saṃprāpnoti mahāmune
31yasmād udvijate lokaḥ sarpād veśmagatād iva
na sa dharmam avāpnoti iha loke paratra ca
32sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ
devāpi mārge muhyanti apadasya padaiṣiṇaḥ
33dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam
bravīmi te satyam idaṃ śraddadhasva ca jājale
34sa eva subhago bhūtvā punar bhavati durbhagaḥ
vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā
35akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale
bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam
36sūkṣmatvān na sa vijñātuṃ śakyate bahunihnavaḥ
upalabhyāntarā cānyān ācārān avabudhyate
37ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān
vahanti mahato bhārān badhnanti damayanti ca
38hatvā sattvāni khādanti tān kathaṃ na vigarhase
mānuṣā mānuṣān eva dāsabhogena buñjate
39vadhabandhavirodhena kārayanti divāniśam
ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane
40pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam
ādityaś candramā vāyur brahmā prāṇaḥ kratur yamaḥ
41tāni jīvāni vikrīya kā mṛteṣu vicāraṇā
kā taile kā ghṛte brahman madhuny apsv auṣadheṣu vā
42adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn
tāṃś ca mātuḥ priyāñ jānann ākramya bahudhā narāḥ
bahudaṃśakuśān deśān nayanti bahukardamān
43vāhasaṃpīḍitā dhuryāḥ sīdanty avidhināpare
na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā
44kṛṣiṃ sādhv iti manyante sā ca vṛttiḥ sudāruṇā
bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham
tathaivānaḍuho yuktān samavekṣasva jājale
45aghnyā iti gavāṃ nāma ka enān hantum arhati
mahac cakārākuśalaṃ pṛṣadhro gālabhann iva
46ṛṣayo yatayo hy etan nahuṣe pratyavedayan
gāṃ mātaraṃ cāpy avadhīr vṛṣabhaṃ ca prajāpatim
akāryaṃ nahuṣākārṣīr lapsyāmas tvatkṛte bhayam
47śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣv apātayan
ṛṣayas te mahābhāgāḥ prajāsv eva hi jājale
bhrūṇahaṃ nahuṣaṃ tv āhur na te hoṣyāmahe haviḥ
48ity uktvā te mahātmānaḥ sarve tattvārthadarśinaḥ
ṛṣayo yatayaḥ śāntās tarasā pratyavedayan
49īdṛśān aśivān ghorān ācārān iha jājale
kevalācaritatvāt tu nipuṇān nāvabudhyase
50kāraṇād dharmam anvicchen na lokacaritaṃ caret
yo hanyād yaś ca māṃ stauti tatrāpi śṛṇu jājale
51samau tāv api me syātāṃ na hi me staḥ priyāpriye
etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ
52upapattyā hi saṃpanno yatibhiś caiva sevyate
satataṃ dharmaśīlaiś ca naipuṇyenopalakṣitaḥ