Book 12 Chapter 253
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
tulādhārasya vākyāni dharme jājalinā saha
2vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ
sāgaroddeśam āgamya tapas tepe mahātapāḥ
3niyato niyatāhāraś cīrājinajaṭādharaḥ
malapaṅkadharo dhīmān bahūn varṣagaṇān muniḥ
4sa kadā cin mahātejā jalavāso mahīpate
cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ
5sa cintayām āsa munir jalamadhye kadā cana
viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām
6na mayā sadṛśo 'stīha loke sthāvarajaṅgame
apsu vaihāyasaṃ gacchen mayā yo 'nyaḥ saheti vai
7sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ
abruvaṃś ca piśācās taṃ naivaṃ tvaṃ vaktum arhasi
8tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ
so 'py evaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama
9ity ukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ
paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam
10iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsy uddhṛtya sāgarāt
abruvan gaccha panthānam āsthāyemaṃ dvijottama
11ity ukto jājalir bhūtair jagāma vimanās tadā
vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ
12yudhiṣṭhira uvāca
12kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā
yena siddhiṃ parāṃ prāptas tan no vyākhyātum arhasi
13bhīṣma uvāca
13atīva tapasā yukto ghoreṇa sa babhūva ha
nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ
14agnīn paricaran samyak svādhyāyaparamo dvijaḥ
vānaprasthavidhānajño jājalir jvalitaḥ śriyā
15satye tapasi tiṣṭhan sa na ca dharmam avaikṣata
varṣāsv ākāśaśāyī sa hemante jalasaṃśrayaḥ
16vatātapasaho grīṣme na ca dharmam avindata
duḥkhaśayyāś ca vividhā bhūmau ca parivartanam
17tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ
antarikṣāj jalaṃ mūrdhnā pratyagṛhṇān muhur muhuḥ
18atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho
araṇyagamanān nityaṃ malino malasaṃyutāḥ
19sa kadā cin nirāhāro vāyubhakṣo mahātapāḥ
tasthau kāṣṭhavad avyagro na cacāla ca karhi cit
20tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata
kuliṅgaśakunau rājan nīḍaṃ śirasi cakratuḥ
21sa tau dayāvān viprarṣir upapraikṣata dampatī
kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ
22yadā sa na calaty eva sthāṇubhūto mahātapāḥ
tatas tau pariviśvastau sukhaṃ tatroṣatus tadā
23atītāsv atha varṣāsu śaratkāla upasthite
prājāpatyena vidhinā viśvāsāt kāmamohitau
24tatrāpātayatāṃ rājañ śirasy aṇḍāni khecarau
tāny abudhyata tejasvī sa vipraḥ saṃśitavrataḥ
25buddhvā ca sa mahātejā na cacālaiva jājaliḥ
dharme dhṛtamanā nityaṃ nādharmaṃ sa tv arocayat
26ahany ahani cāgamya tatas tau tasya mūrdhani
āśvāsitau vai vasataḥ saṃprahṛṣṭau tadā vibho
27aṇḍebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ
vyavardhanta ca tatraiva na cākampata jājaliḥ
28sa rakṣamāṇas tv aṇḍāni kuliṅgānāṃ yatavrataḥ
tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ
29tatas tu kālasamaye babhūvus te 'tha pakṣiṇaḥ
bubudhe tāṃś ca sa munir jātapakṣāñ śakuntakān
30tataḥ kadā cit tāṃs tatra paśyan pakṣīn yatavrataḥ
babhūva paramaprītas tadā matimatāṃ varaḥ
31tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam
śakunau nirbhayau tatra ūṣatuś cātmajaiḥ saha
32jātapakṣāṃś ca so 'paśyad uḍḍīnān punarāgatān
sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ
33kadā cit punar abhyetya punar gacchanti saṃtatam
tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ
34atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa
upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ
35kadā cid divasān pañca samutpatya vihaṃgamāḥ
ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ
36krameṇa ca punaḥ sarve divasāni bahūny api
nopāvartanta śakunā jātaprāṇāḥ sma te yadā
37kadā cin māsamātreṇa samutpatya vihaṃgamāḥ
naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ
38tatas teṣu pralīneṣu jājalir jātavismayaḥ
siddho 'smīti matiṃ cakre tatas taṃ māna āviśat
39sa tathā nirgatān dṛṣṭvā śakuntān niyatavrataḥ
saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītas tadābhavan
40sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam
udayantam athādityam abhyagacchan mahātapāḥ
41saṃbhāvya caṭakān mūrdhni jājalir japatāṃ varaḥ
āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai
42athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ
dharmeṇa na samas tvaṃ vai tulādhārasya jājale
43vārāṇasyāṃ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ
so 'py evaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija
44so 'marṣavaśam āpannas tulādhāradidṛkṣayā
pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ
45kālena mahatāgacchat sa tu vārāṇasīṃ purīm
vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ
46so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ
samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat
47tulādhāra uvāca
47āyān evāsi vidito mama brahman na saṃśayaḥ
bravīmi yat tu vacanaṃ tac chṛṇuṣva dvijottama
48sāgarānūpam āśritya tapas taptaṃ tvayā mahat
na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃ cana
49tataḥ siddhasya tapasā tava vipra śakuntakāḥ
kṣipraṃ śirasy ajāyanta te ca saṃbhāvitās tvayā
50jātapakṣā yadā te ca gatāś cārīm itas tataḥ
manyamānas tato dharmaṃ caṭakaprabhavaṃ dvija
khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama
51amarṣavaśam āpannas tataḥ prāpto bhavān iha
karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama