Book 12 Chapter 252
1yudhiṣṭhira uvāca
1sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam
pratibhā tv asti me kā cit tāṃ brūyām anumānataḥ
2bhūyāṃso hṛdaye ye me praśnās te vyāhṛtās tvayā
imam anyaṃ pravakṣyāmi na rājan vigrahād iva
3imāni hi prāpayanti sṛjanty uttārayanti ca
na dharmaḥ paripāṭhena śakyo bhārata veditum
4anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ
āpadas tu kathaṃ śakyāḥ paripāṭhena veditum
5sadācāro mato dharmaḥ santas tv ācāralakṣaṇāḥ
sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hy alakṣaṇam
6dṛśyate dharmarūpeṇa adharmaṃ prākṛtaś caran
dharmaṃ cādharmarūpeṇa kaś cid aprākṛtaś caran
7punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ
vedavādāś cānuyugaṃ hrasantīti ha naḥ śrutam
8anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare
anye kaliyuge dharmā yathāśaktikṛtā iva
9āmnāyavacanaṃ satyam ity ayaṃ lokasaṃgrahaḥ
āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ
10te cet sarve pramāṇaṃ vai pramāṇaṃ tan na vidyate
pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ
11dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati
12vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā
aṇīyān kṣuradhārāyā garīyān parvatād api
13gandharvanagarākāraḥ prathamaṃ saṃpradṛśyate
anvīkṣyamāṇaḥ kavibhiḥ punar gacchaty adarśanam
14nipānānīva gobhyāśe kṣetre kulyeva bhārata
smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate
15kāmād anye kṣayād anye kāraṇair aparais tathā
asanto hi vṛthācāraṃ bhajante bahavo 'pare
16dharmo bhavati sa kṣipraṃ vilīnas tv eva sādhuṣu
anye tān āhur unmattān api cāvahasanty uta
17mahājanā hy upāvṛttā rājadharmaṃ samāśritāḥ
na hi sarvahitaḥ kaś cid ācāraḥ saṃpradṛśyate
18tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ
dṛśyate caiva sa punas tulyarūpo yadṛcchayā
19yenaivānyaḥ prabhavati so 'parān api bādhate
ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet
20cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ
tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī