Book 12 Chapter 246
1vyāsa uvāca
1hṛdi kāmadrumaś citro mohasaṃcayasaṃbhavaḥ
krodhamānamahāskandho vivitsāparimocanaḥ
2tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam
so 'bhyasūyāpalāśo hi purāduṣkṛtasāravān
3saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ
mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ
4upāsate mahāvṛkṣaṃ sulubdhās taṃ phalepsavaḥ
āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan
5yas tān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati
gataḥ sa duḥkhayor antaṃ yatamānas tayor dvayoḥ
6saṃrohaty akṛtaprajñaḥ saṃtāpena hi pādapam
sa tam eva tato hanti viṣaṃ grastam ivāturam
7tasyānuśayamūlasya mūlam uddhriyate balāt
tyāgāpramādākṛtinā sāmyena paramāsinā
8evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam
vadhaṃ vai kāmaśāstrasya sa duḥkhāny ativartate
9śarīraṃ puram ity āhuḥ svāminī buddhir iṣyate
tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam
10indriyāṇi janāḥ paurās tadarthaṃ tu parā kṛtiḥ
tatra dvau dāruṇau doṣau tamo nāma rajas tathā
11yadartham upajīvanti paurāḥ sahapureśvarāḥ
advāreṇa tam evārthaṃ dvau doṣāv upajīvataḥ
12tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate
paurāś cāpi manas trastās teṣām api calā sthitiḥ
13yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati
yadarthaṃ pṛthag adhyāste manas tat pariṣīdati
14pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam
tatrainaṃ vivṛtaṃ śūnyaṃ rajaḥ paryavatiṣṭhate
15tan manaḥ kurute sakhyaṃ rajasā saha saṃgatam
taṃ cādāya janaṃ pauraṃ rajase saṃprayacchati