Book 12 Chapter 245
1vyāsa uvāca
1śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam
karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ
2yathā marīcyaḥ sahitāś caranti; gacchanti tiṣṭhanti ca dṛśyamānāḥ
dehair vimuktā vicaranti lokāṃs; tathaiva sattvāny atimānuṣāṇi
3pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate
sattvavāṃs tu tathā sattvaṃ pratirūpaṃ prapaśyati
4tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ
svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ
5svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam
pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ
6yathāhani tathā rātrau yathā rātrau tathāhani
vaśe tiṣṭhati sattvātmā satataṃ yogayoginām
7teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ
saptabhis tv anvitaḥ sūkṣmaiś cariṣṇur ajarāmaraḥ
8manobuddhiparābhūtaḥ svadehaparadehavit
svapneṣv api bhavaty eṣa vijñātā sukhaduḥkhayoḥ
9tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham
krodhalobhau tu tatrāpi kṛtvā vyasanam archati
10prīṇitaś cāpi bhavati mahato 'rthān avāpya ca
karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati
11tam evam atitejoṃśaṃ bhūtātmānaṃ hṛdi sthitam
tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu
12śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ
anucchvāsāny amūrtīni yāni vajropamāny api
13pṛthagbhūteṣu sṛṣṭeṣu caturṣv āśramakarmasu
samādhau yogam evaitac chāṇḍilyaḥ śamam abravīt
14viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram
pradhānaviniyogasthaḥ paraṃ brahmādhigacchati