Book 12 Chapter 242
1śuka uvāca
1yasmād dharmāt paro dharmo vidyate neha kaś cana
yo viśiṣṭaś ca dharmebhyas taṃ bhavān prabravītu me
2vyāsa uvāca
2dharmaṃ te saṃpravakṣyāmi purāṇam ṛṣisaṃstutam
viśiṣṭaṃ sarvadharmebhyas tam ihaikamanāḥ śṛṇu
3indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ
sarvato niṣpatiṣṇūni pitā bālān ivātmajān
4manasaś cendriyāṇāṃ ca hy aikāgryaṃ paramaṃ tapaḥ
taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate
5tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā
ātmatṛpta ivāsīta bahu cintyam acintayan
6gocarebhyo nivṛttāni yadā sthāsyanti veśmani
tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam
7sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam
taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ
8yathā puṣpaphalopeto bahuśākho mahādrumaḥ
ātmano nābhijānīte kva me puṣpaṃ kva me phalam
9evam ātmā na jānīte kva gamiṣye kuto nv aham
anyo hy atrāntar ātmāsti yaḥ sarvam anupaśyati
10jñānadīpena dīptena paśyaty ātmānam ātmanā
dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit
11vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ
parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ
12sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm
pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam
13lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām
satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām
14avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ
pratarasva nadīṃ buddhyā kāmagrāhasamākulām
15saṃsārasāgaragamāṃ yonipātāladustarām
ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām
16yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ
tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavic chuciḥ
17uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi
saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ
18bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya
akrudhyann aprahṛṣyaṃś ca nanṛśaṃsamatis tathā
tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau
19evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ
dharmaṃ dharmabhṛtāṃ śreṣṭha munayas tattvadarśinaḥ
20ātmano 'vyayino jñātvā idaṃ putrānuśāsanam
prayatāya pravaktavyaṃ hitāyānugatāya ca
21ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat
abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā
22naiva strī na pumān etan naiva cedaṃ napuṃsakam
aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam
23naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt
abhavapratipattyartham etad vartma vidhīyate
24yathā matāni sarvāṇi na caitāni yathā tathā
kathitāni mayā putra bhavanti na bhavanti ca
25tat prītiyuktena guṇānvitena; putreṇa satputraguṇānvitena
pṛṣṭo hīdaṃ prītimatā hitārthaṃ; brūyāt sutasyeha yad uktam etat