Book 12 Chapter 241
1vyāsa uvāca
1sṛjate tu guṇān sattvaṃ kṣetrajñas tv anutiṣṭhati
guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ
2svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān
ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān
3pradhvastā na nivartante pravṛttir nopalabhyate
evam eke vyavasyanti nivṛttir iti cāpare
4ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati
anenaiva vidhānena bhaved garbhaśayo mahān
5anādinidhanaṃ nityam āsādya vicaren naraḥ
akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ
6ity evaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham
atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ
7tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ
avagāḍhā hy avidvāṃso viddhi lokam imaṃ tathā
8na tu tāmyati vai vidvān sthale carati tattvavit
evaṃ yo vindate 'tmānaṃ kevalaṃ jñānam ātmanaḥ
9evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim
samavekṣya śanaiḥ samyag labhate śamam uttamam
10etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ
ātmajñānaṃ śamaś caiva paryāptaṃ tatparāyaṇam
11etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam
vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ
12na bhavati viduṣāṃ mahad bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet
na hi gatir adhikāsti kasya cid; bhavati hi yā viduṣaḥ sanātanī
13lokamāturam asūyate janas; tat tad eva ca nirīkṣya śocate
tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ kṛtākṛtam
14yat karoty anabhisaṃdhipūrvakaṃ; tac ca nirṇudati yat purā kṛtam
na priyaṃ tad ubhayaṃ na cāpriyaṃ; tasya taj janayatīha kurvataḥ