Book 12 Chapter 240
1vyāsa uvāca
1manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī
hṛdayaṃ priyāpriye veda trividhā karmacodanā
2indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ
manasas tu parā buddhir buddher ātmā paro mataḥ
3buddhir ātmā manuṣyasya buddhir evātmano 'tmikā
yadā vikurute bhāvaṃ tadā bhavati sā manaḥ
4indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hy aṇu
śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate
5paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet
jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak
6indriyāṇīti tāny āhus teṣv adṛśyādhitiṣṭhati
tiṣṭhatī puruṣe buddhis triṣu bhāveṣu vartate
7kadā cil labhate prītiṃ kadā cid api śocate
na sukhena na duḥkhena kadā cid iha yujyate
8seyaṃ bhāvātmikā bhāvāṃs trīn etān ativartate
saritāṃ sāgaro bhartā mahāvelām ivormimān
9yadā prārthayate kiṃ cit tadā bhavati sā manaḥ
adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret
indriyāṇy eva medhyāni vijetavyāni kṛtsnaśaḥ
10sarvāṇy evānupūrvyeṇa yad yan nānuvidhīyate
avibhāgagatā buddhir bhāve manasi vartate
pravartamānaṃ tu rajaḥ sattvam apy anuvartate
11ye caiva bhāvā vartante sarva eṣv eva te triṣu
anvarthāḥ saṃpravartante rathanemim arā iva
12pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ
niścaradbhir yathāyogam udāsīnair yadṛcchayā
13evaṃsvabhāvam evedam iti vidvān na muhyati
aśocann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ
14na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ
pravartamānair anaye durdharair akṛtātmabhiḥ
15teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati
tadā prakāśate hy ātmā ghaṭe dīpa iva jvalan
sarveṣām eva bhūtānāṃ tamasy apagate yathā
16yathā vāricaraḥ pakṣī na lipyati jale caran
evam eva kṛtaprajño na doṣair viṣayāṃś caran
asajjamānaḥ sarveṣu na kathaṃ cana lipyate
17tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani
sarvabhūtātmabhūtasya guṇamārgeṣv asajjataḥ
18sattvam ātmā prasavati guṇān vāpi kadā ca na
na guṇā vidur ātmānaṃ guṇān veda sa sarvadā
19paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham
sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ
20sṛjate tu guṇān eka eko na sṛjate guṇān
pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā
21yathā matsyo 'dbhir anyaḥ san saṃprayuktau tathaiva tau
maśakodumbarau cāpi saṃprayuktau yathā saha
22iṣīkā vā yathā muñje pṛthak ca saha caiva ca
tathaiva sahitāv etāv anyonyasmin pratiṣṭhitau