Book 12 Chapter 238
1vyāsa uvāca
1prakṛtes tu vikārā ye kṣetrajñas taiḥ pariśritaḥ
te cainaṃ na prajānanti sa tu jānāti tān api
2taiś caiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ
sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ
3indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ
manasas tu parā buddhir buddher ātmā mahān paraḥ
4mahataḥ param avyaktam avyaktāt parato 'mṛtam
amṛtān na paraṃ kiṃ cit sā kāṣṭhā sā parā gatiḥ
5evaṃ sarveṣu bhūteṣu gūḍho 'tmā na prakāśate
dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ
6antarātmani saṃlīya manaḥṣaṣṭhāni medhayā
indriyāṇīndriyārthāṃś ca bahu cintyam acintayan
7dhyānoparamaṇaṃ kṛtvā vidyāsaṃpāditaṃ manaḥ
anīśvaraḥ praśāntātma tato 'rchaty amṛtaṃ padam
8indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ
ātmanaḥ saṃpradānena martyo mṛtyum upāśnute
9hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet
sattve cittaṃ samāveśya tataḥ kālaṃjaro bhavet
10cittaprasādena yatir jahāti hi śubhāśubham
prasannātmātmani sthitvā sukham ānantyam aśnute
11lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet
nivāte vā yathā dīpo dīpyamāno na kampate
12evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā
sattvāhāraviśuddhātmā paśyaty ātmānam ātmani
13rahasyaṃ sarvavedānām anaitihyam anāgamam
ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam
14dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu
daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam
15navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca
tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam
snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam
16tad idaṃ nāpraśāntāya nādāntāyātapasvine
nāvedaviduṣe vācyaṃ tathā nānugatāya ca
17nāsūyakāyānṛjave na cānirdiṣṭakāriṇe
na tarkaśāstradagdhāya tathaiva piśunāya ca
18ślāghate ślāghanīyāya praśāntāya tapasvine
idaṃ priyāya putrāya śiṣyāyānugatāya ca
rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃ cana
19yady apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ
idam eva tataḥ śreya iti manyeta tattvavit
20ato guhyatarārthaṃ tad adhyātmam atimānuṣam
yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate
tat te 'haṃ saṃpravakṣyāmi yan māṃ tvaṃ paripṛcchasi