Book 12 Chapter 237
1śuka uvāca
1vartamānas tathaivātra vānaprasthāśrame yathā
yoktavyo 'tmā yathā śaktyā paraṃ vai kāṅkṣatā padam
2vyāsa uvāca
2prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param
yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu
3kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu
pravrajec ca paraṃ sthānaṃ parivrajyām anuttamām
4tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā
eka eva caren nityaṃ siddhyartham asahāyavān
5ekaś carati yaḥ paśyan na jahāti na hīyate
anagnir aniketaḥ syād grāmam annārtham āśrayet
6aśvastanavidhānaḥ syān munir bhāvasamanvitaḥ
laghvāśī niyatāhāraḥ sakṛd annaniṣevitā
7kapālaṃ vṛkṣamūlāni kucelam asahāyatā
upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam
8yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva
na vaktāraṃ punar yānti sa kaivalyāśrame vaset
9naiva paśyen na śṛṇuyād avācyaṃ jātu kasya cit
brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃ cana
10yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet
tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ
11yena pūrṇam ivākāśaṃ bhavaty ekena sarvadā
śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ
12yena kena cid ācchanno yena kena cid āśitaḥ
yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ
13aher iva gaṇād bhītaḥ sauhityān narakād iva
kuṇapād iva ca strībhyas taṃ devā brāhmaṇaṃ viduḥ
14na krudhyen na prahṛṣyec ca mānito 'mānitaś ca yaḥ
sarvabhūteṣv abhayadas taṃ devā brāhmaṇaṃ viduḥ
15nābhinandeta maraṇaṃ nābhinandeta jīvitam
kālam eva pratīkṣeta nideśaṃ bhṛtako yathā
16anabhyāhatacittaḥ syād anabhyāhatavāk tathā
nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam
17abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ
tasya dehād vimuktasya bhayaṃ nāsti kutaś cana
18yathā nāgapade 'nyāni padāni padagāminām
sarvāṇy evāpidhīyante padajātāni kauñjare
19evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate
amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate
20ahiṃsakaḥ samaḥ satyo dhṛtimān niyatendriyaḥ
śaraṇyaḥ sarvabhūtānāṃ gatim āpnoty anuttamām
21evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ
na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati
22vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam
asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ
23jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca
ahorātrāś ca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ
24nirāśiṣam anārambhaṃ nirnamaskāram astutim
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ
25sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṃ trasanti
teṣāṃ bhayotpādanajātakhedaḥ; kuryān na karmāṇi hi śraddadhānaḥ
26dānaṃ hi bhūtābhayadakṣiṇāyāḥ; sarvāṇi dānāny adhitiṣṭhatīha
tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti; so 'nantam āpnoty abhayaṃ prajābhyaḥ
27uttāna āsyena havir juhoti; lokasya nābhir jagataḥ pratiṣṭhā
tasyāṅgam aṅgāni kṛtākṛtaṃ ca; vaiśvānaraḥ sarvam eva prapede
28prādeśamātre hṛdi niśritaṃ yat; tasmin prāṇān ātmayājī juhoti
tasyāgnihotraṃ hutam ātmasaṃsthaṃ; sarveṣu lokeṣu sadaivateṣu
29daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ; ye vidyur agryaṃ paramārthatāṃ ca
te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṃ vrajanti
30vedāṃś ca vedyaṃ ca vidhiṃ ca kṛtsnam; atho niruktaṃ paramārthatāṃ ca
sarvaṃ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam
31bhūmāv asaktaṃ divi cāprameyaṃ; hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye
patatriṇaṃ pakṣiṇam antarikṣe; yo veda bhogyātmani dīptaraśmiḥ
32āvartamānam ajaraṃ vivartanaṃ; ṣaṇṇemikaṃ dvādaśāraṃ suparva
yasyedam āsye pariyāti viśvaṃ; tat kālacakraṃ nihitaṃ guhāyām
33yaḥ saṃprasādaṃ jagataḥ śarīraṃ; sarvān sa lokān adhigacchatīha
tasmin hutaṃ tarpayatīha devāṃs; te vai tṛptās tarpayanty āsyam asya
34tejomayo nityatanuḥ purāṇo; lokān anantān abhayān upaiti
bhūtāni yasmān na trasante kadā cit; sa bhūtebhyo na trasate kadā cit
35agarhaṇīyo na ca garhate 'nyān; sa vai vipraḥ paramātmānam īkṣet
vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo 'rtham ṛcchati
36aroṣamohaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṃdhivigrahaḥ
apetanindāstutir apriyāpriyaś; carann udāsīnavad eṣa bhikṣukaḥ