Book 12 Chapter 236
1bhīṣma uvāca
1proktā gṛhasthavṛttis te vihitā yā manīṣiṇām
tadanantaram uktaṃ yat tan nibodha yudhiṣṭhira
2kramaśas tv avadhūyaināṃ tṛtīyāṃ vṛttim uttamām
saṃyogavratakhinnānāṃ vānaprasthāśramaukasām
3śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām
prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām
4vyāsa uvāca
4gṛhasthas tu yadā paśyed valīpalitam ātmanaḥ
apatyasyaiva cāpatyaṃ vanam eva tadāśrayet
5tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset
tān evāgnīn paricared yajamāno divaukasaḥ
6niyato niyatāhāraḥ ṣaṣṭhabhakto 'pramādavān
tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ
7akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca
havīṃṣi saṃprayaccheta makheṣv atrāpi pañcasu
8vānaprasthāśrame 'py etāś catasro vṛttayaḥ smṛtāḥ
sadyaḥprakṣālakāḥ ke cit ke cin māsikasaṃcayāḥ
9vārṣikaṃ saṃcayaṃ ke cit ke cid dvādaśavārṣikam
kurvanty atithipūjārthaṃ yajñatantrārthasiddhaye
10abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ
grīṣme ca pañcatapasaḥ śaśvac ca mitabhojanāḥ
11bhūmau viparivartante tiṣṭhed vā prapadair api
sthānāsanair vartayanti savaneṣv abhiṣiñcate
12dantolūkhalinaḥ ke cid aśmakuṭṭās tathāpare
śuklapakṣe pibanty eke yavāgūṃ kvathitāṃ sakṛt
13kṛṣṇapakṣe pibanty eke bhuñjate ca yathākramam
mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ
14vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ
etāś cānyāś ca vividhā dīkṣās teṣāṃ manīṣiṇām
15caturthaś caupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ
vānaprastho gṛhasthaś ca tato 'nyaḥ saṃpravartate
16asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ
agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ
17sāṃkṛtiḥ sudivā taṇḍir yavānno 'tha kṛtaśramaḥ
ahovīryas tathā kāvyas tāṇḍyo medhātithir budhaḥ
18śalo vākaś ca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ
evaṃdharmasu vidvāṃsas tataḥ svargam upāgaman
19tāta pratyakṣadharmāṇas tathā yāyāvarā gaṇāḥ
ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām
20avācyāparimeyāś ca brāhmaṇā vanam āśritāḥ
vaikhānasā vālakhilyāḥ sikatāś ca tathāpare
21karmabhis te nirānandā dharmanityā jitendriyāḥ
gatāḥ pratyakṣadharmāṇas te sarve vanam āśritāḥ
anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ
22jarayā ca paridyūno vyādhinā ca prapīḍitaḥ
caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet
sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām
23ātmayājī so 'tmaratir ātmakrīḍātmasaṃśrayaḥ
ātmany agnīn samāropya tyaktvā sarvaparigrahān
24sadyaskrāṃś ca yajed yajñān iṣṭīś caiveha sarvadā
sadaiva yājināṃ yajñād ātmanījyā nivartate
25trīṃś caivāgnīn yajet samyag ātmany evātmamokṣaṇāt
prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan
26keśalomanakhān vāpya vānaprastho munis tataḥ
āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ
27abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ
lokās tejomayās tasya pretya cānantyam aśnute
28suśīlavṛtto vyapanītakalmaṣo; na ceha nāmutra ca kartum īhate
aroṣamoho gatasaṃdhivigraho; bhaved udāsīnavad ātmavin naraḥ
29yameṣu caivātmagateṣu na vyathet; svaśāstrasūtrāhutimantravikramaḥ
bhaved yatheṣṭā gatir ātmayājino; na saṃśayo dharmapare jītendriye
30tataḥ paraṃ śreṣṭham atīva sadguṇair; adhiṣṭhitaṃ trīn adhivṛttam uttamam
caturtham uktaṃ paramāśramaṃ śṛṇu; prakīrtyamānaṃ paramaṃ parāyaṇam