Book 12 Chapter 235
1vyāsa uvāca
1dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset
dharmalabdhair yuto dārair agnīn utpādya suvrataḥ
2gṛhasthavṛttayaś caiva catasraḥ kavibhiḥ smṛtāḥ
kusūladhānyaḥ prathamaḥ kumbhīdhānyas tv anantaram
3aśvastano 'tha kāpotīm āśrito vṛttim āharet
teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ
4ṣaṭkarmā vartayaty ekas tribhir anyaḥ pravartate
dvābhyām ekaś caturthas tu brahmasatre vyavasthitaḥ
gṛhamedhivratāny atra mahāntīha pracakṣate
5nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn
prāṇī vā yadi vāprāṇī saṃskāraṃ yajuṣārhati
6na divā prasvapej jātu na pūrvāpararātrayoḥ
na bhuñjītāntarākāle nānṛtāv āhvayet striyam
7nāsyānaśnan vased vipro gṛhe kaś cid apūjitaḥ
tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā
8vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ
svadharmajīvino dāntāḥ kriyāvantas tapasvinaḥ
teṣāṃ havyaṃ ca kavyaṃ cāpy arhaṇārthaṃ vidhīyate
9na kharaiḥ saṃprayātasya svadharmājñānakasya ca
apaviddhāgnihotrasya guror vālīkakāriṇaḥ
10saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā
11vighasāśī bhaven nityaṃ nityaṃ cāmṛtabhojanaḥ
amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam
bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam
12svadāranirato dānto hy anasūyur jitendriyaḥ
ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ
13vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ
mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā
14duhitrā dāsavargeṇa vivādaṃ na samācaret
etān vimucya saṃvādān sarvapāpaiḥ pramucyate
15etair jitais tu jayati sarvāṃl lokān na saṃśayaḥ
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ
16atithis tv indralokeśo devalokasya cartvijaḥ
jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ
17saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau
vṛddhabālāturakṛśās tv ākāśe prabhaviṣṇavaḥ
18bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ
chāyā svā dāśavargas tu duhitā kṛpaṇaṃ param
19tasmād etair adhikṣiptaḥ sahen nityam asaṃjvaraḥ
gṛhadharmarato vidvān dharmanityo jitaklamaḥ
20na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃ cid ācaret
gṛhasthavṛttayas tisras tāsāṃ niḥśreyasaṃ param
21parasparaṃ tathaivāhuś cāturāśramyam eva tat
ye coktā niyamās teṣāṃ sarvaṃ kāryaṃ bubhūṣatā
22kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitais tathā
yasmiṃś caite vasanty arhās tad rāṣṭram abhivardhate
23daśa pūrvān daśa parān punāti ca pitāmahān
gṛhasthavṛttayas tv etā vartayed yo gatavyathaḥ
24sa cakracaralokānāṃ sadṛśīṃ prāpnuyād gatim
yatendriyāṇām atha vā gatir eṣā vidhīyate
25svargaloko gṛhasthānām udāramanasāṃ hitaḥ
svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ
26svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām
brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate
dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate
27ataḥ paraṃ paramam udāram āśramaṃ; tṛtīyam āhus tyajatāṃ kalevaram
vanaukasāṃ gṛhapatinām anuttamaṃ; śṛṇuṣvaitat kliṣṭaśarīrakāriṇām