Book 12 Chapter 234
1śuka uvāca
1kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca
buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham
2bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm
yayā santaḥ pravartante tad icchāmy anuvarṇitam
3vede vacanam uktaṃ tu kuru karma tyajeti ca
katham etad vijānīyāṃ tac ca vyākhyātum arhasi
4lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt
kṛtvā buddhiṃ viyuktātmā tyakṣyāmy ātmānam avyathaḥ
5vyāsa uvāca
5yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam
eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ
6brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ
ātmanaś ca hṛdi śreyas tv anviccha manasātmani
7vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ
puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ
8vidhūme sannamusale vānaprasthapratiśraye
kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase
9niḥstutir nirnamaskāraḥ parityajya śubhāśubhe
araṇye vicaraikākī yena kena cid āśitaḥ
10śuka uvāca
10yad idaṃ vedavacanaṃ lokavāde virudhyate
pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ
11ity etac chrotum icchāmi bhagavān prabravītu me
karmaṇām avirodhena katham etat pravartate
12bhīṣma uvāca
12ity uktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam
ṛṣis tat pūjayan vākyaṃ putrasyāmitatejasaḥ
13gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ
yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim
14eko ya āśramān etān anutiṣṭhed yathāvidhi
akāmadveṣasaṃyuktaḥ sa paratra mahīyate
15catuṣpadī hi niḥśreṇī brahmaṇy eṣā pratiṣṭhitā
etām āśritya niḥśreṇīṃ brahmaloke mahīyate
16āyuṣas tu caturbhāgaṃ brahmacāryanasūyakaḥ
gurau vā guruputre vā vased dharmārthakovidaḥ
17karmātirekeṇa guror adhyetavyaṃ bubhūṣatā
dakṣiṇo nāpavādī syād āhūto gurum āśrayet
18jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani
yac ca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ
19kṛtam ity eva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ
kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ
20śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ
cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ
21nābhuktavati cāśnīyād apītavati no pibet
na tiṣṭhati tathāsīta nāsupte prasvapeta ca
22uttānābhyāṃ ca pāṇibhyāṃ pādāv asya mṛdu spṛśet
dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet
23abhivādya guruṃ brūyād adhīṣva bhagavann iti
idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā
24iti sarvam anujñāpya nivedya gurave dhanam
kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ
25yāṃs tu gandhān rasān vāpi brahmacārī na sevate
seveta tān samāvṛtta iti dharmeṣu niścayaḥ
26ye ke cid vistareṇoktā niyamā brahmacāriṇaḥ
tān sarvān anugṛhṇīyād bhavec cānapago guroḥ
27sa evaṃ gurave prītim upahṛtya yathābalam
āśrameṣv āśrameṣv evaṃ śiṣyo varteta karmaṇā
28vedavratopavāsena caturthe cāyuṣo gate
gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi
29dharmalabdhair yuto dārair agnīn utpādya dharmataḥ
dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet