Book 12 Chapter 231
1bhīṣma uvāca
1ity ukto 'bhipraśasyaitat paramarṣes tu śāsanam
mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame
2śuka uvāca
2prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ
anāgatam anaitihyaṃ kathaṃ brahmādhigacchati
3tapasā brahmacaryeṇa sarvatyāgena medhayā
sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me
4manasaś cendriyāṇāṃ cāpy aikāgryaṃ samavāpyate
yenopāyena puruṣais tac ca vyākhyātum arhasi
5vyāsa uvāca
5nānyatra vidyātapasor nānyatrendriyanigrahāt
nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaś cana
6mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ
bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu
7bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smṛte
prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṃ śarīriṇām
8krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati
karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī
9karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī
darśanānīndriyoktāni dvārāṇy āhārasiddhaye
10śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam
indriyāṇi pṛthak tv arthān manaso darśayanty uta
11indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ
manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ
12indriyāṇāṃ tathaiveṣāṃ sarveṣām īśvaraṃ manaḥ
niyame ca visarge ca bhūtātmā manasas tathā
13indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām
14āśrayo nāsti sattvasya guṇaśabdo na cetanā
sattvaṃ hi tejaḥ sṛjati na guṇān vai kadā cana
15evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ
manīṣī manasā vipraḥ paśyaty ātmānam ātmani
16na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ
manasā saṃpradīptena mahān ātmā prakāśate
17aśabdasparśarūpaṃ tad arasāgandham avyayam
aśarīraṃ śarīre sve nirīkṣeta nirindriyam
18avyaktaṃ vyaktadeheṣu martyeṣv amaram āśritam
yo 'nupaśyati sa pretya kalpate brahmabhūyase
19vidyābhijanasaṃpanne brāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ
20sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca
vasaty eko mahān ātmā yena sarvam idaṃ tatam
21sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
yadā paśyati bhūtātmā brahma saṃpadyate tadā
22yāvān ātmani vedātmā tāvān ātmā parātmani
ya evaṃ satataṃ veda so 'mṛtatvāya kalpate
23sarvabhūtātmabhūtasya sarvabhūtahitasya ca
devāpi mārge muhyanti apadasya padaiṣiṇaḥ
24śakunīnām ivākāśe jale vāricarasya vā
yathā gatir na dṛśyeta tathaiva sumahātmanaḥ
25kālaḥ pacati bhūtāni sarvāṇy evātmanātmani
yasmiṃs tu pacyate kālas taṃ na vedeha kaś cana
26na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ
na madhye pratigṛhṇīte naiva kaś cit kutaś cana
27sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃ cana
yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ
28naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ
tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ
29sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
30tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram
tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate
31akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ
kṣaraḥ sarveṣu bhūteṣu divyaṃ hy amṛtam akṣaram
32navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī
īśaḥ sarvasya bhūtasya sthāvarasya carasya ca
33hānibhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca
śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ
34haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram
tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī