Book 12 Chapter 228
1vyāsa uvāca
1atha ced rocayed etad druhyeta manasā tathā
unmajjaṃś ca nimajjaṃś ca jñānavān plavavān bhavet
2prajñayā nirmitair dhīrās tārayanty abudhān plavaiḥ
nābudhās tārayanty anyān ātmānaṃ vā kathaṃ cana
3chinnadoṣo munir yogān yukto yuñjīta dvādaśa
daśakarmasukhān arthān upāyāpāyanirbhayaḥ
4cakṣur ācāravit prājño manasā darśanena ca
yacched vāṅmanasī buddhyā ya icchej jñānam uttamam
jñānena yacched ātmānaṃ ya icchec chāntim ātmanaḥ
5eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ
yadi vā sarvavedajño yadi vāpy anṛco 'japaḥ
6yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ
yadi vā puruṣavyāghro yadi vā klaibyadhāritā
7taraty eva mahādurgaṃ jarāmaraṇasāgaram
evaṃ hy etena yogena yuñjāno 'py ekam antataḥ
api jijñāsamāno hi śabdabrahmātivartate
8dharmopastho hrīvarūtha upāyāpāyakūbaraḥ
apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ
9cetanābandhuraś cārur ācāragrahanemivān
darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ
10prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ
kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ
11tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ
jīvayukto ratho divyo brahmaloke virājate
12atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ
akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam
13sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate
pṛṣṭhataḥ pārśvataś cānyā yāvatyas tāḥ pradhāraṇāḥ
14kramaśaḥ pārthivaṃ yac ca vāyavyaṃ khaṃ tathā payaḥ
jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ
15avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate
vikramāś cāpi yasyaite tathā yuṅkte sa yogataḥ
16athāsya yogayuktasya siddhim ātmani paśyataḥ
nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet
17śaiśiras tu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ
tathā dehād vimuktasya pūrvarūpaṃ bhavaty uta
18atha dhūmasya virame dvitīyaṃ rūpadarśanam
jalarūpam ivākāśe tatraivātmani paśyati
19apāṃ vyatikrame cāpi vahnirūpaṃ prakāśate
tasminn uparate cāsya pītavastravad iṣyate
ūrṇārūpasavarṇaṃ ca tasya rūpaṃ prakāśate
20atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apy ajaḥ
aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai
21eteṣv api hi jāteṣu phalajātāni me śṛṇu
jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate
22prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ
aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā
23pṛthivīṃ kampayaty eko guṇo vāyor iti smṛtaḥ
ākāśabhūtaś cākāśe savarṇatvāt praṇaśyati
24varṇato gṛhyate cāpi kāmāt pibati cāśayān
na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā
25ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ
ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavaty atha
26nirdoṣā pratibhā hy enaṃ kṛtsnā samabhivartate
tathaiva vyaktam ātmānam avyaktaṃ pratipadyate
27yato niḥsarate loko bhavati vyaktasaṃjñakaḥ
tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me
tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me
28pañcaviṃśatitattvāni tulyāny ubhayataḥ samam
yoge sāṃkhye 'pi ca tathā viśeṣāṃs tatra me śṛṇu
29proktaṃ tad vyaktam ity eva jāyate vardhate ca yat
jīryate mriyate caiva caturbhir lakṣaṇair yutam
30viparītam ato yat tu tad avyaktam udāhṛtam
dvāv ātmānau ca vedeṣu siddhānteṣv apy udāhṛtau
31caturlakṣaṇajaṃ tv anyaṃ caturvargaṃ pracakṣate
vyaktam avyaktajaṃ caiva tathā buddham athetarat
sattvaṃ kṣetrajña ity etad dvayam apy anudarśitam
32dvāv ātmānau ca vedeṣu viṣayeṣu ca rajyataḥ
viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam
33nirmamaś cānahaṃkāro nirdvaṃdvaś chinnasaṃśayaḥ
naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ
34ākruṣṭas tāḍitaś caiva maitreṇa dhyāti nāśubham
vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ
35samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate
naivecchati na cāniccho yātrāmātravyavasthitaḥ
36alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ
nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ
ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate
37atha yogād vimucyante kāraṇair yair nibodha me
yogaiśvaryam atikrānto yo 'tikrāmati mucyate
38ity eṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ
evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati