Book 12 Chapter 227
1vyāsa uvāca
1trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ
ṛksāmavarṇākṣarato yajuṣo 'tharvaṇas tathā
2vedavādeṣu kuśalā hy adhyātmakuśalāś ca ye
sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau
3evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret
asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ
4sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ
svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ
5tiṣṭhaty eteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ
pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca
6dhṛtimān apramattaś ca dānto dharmavid ātmavān
vītaharṣabhayakrodho brāhmaṇo nāvasīdati
7dānam adhyayanaṃ yajñas tapo hrīr ārjavaṃ damaḥ
etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati
8dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ
kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam
9agnīṃś ca brāhmaṇāṃś cārced devatāḥ praṇameta ca
varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām
10eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
jñānāgamena karmāṇi kurvan karmasu sidhyati
11pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām
manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān
12kāmamanyūddhataṃ yat syān nityam atyantamohitam
mahatā vidhidṛṣṭena balenāpratighātinā
svabhāvasrotasā vṛttam uhyate satataṃ jagat
13kālodakena mahatā varṣāvartena saṃtatam
māsormiṇartuvegena pakṣolapatṛṇena ca
14nimeṣonmeṣaphenena ahorātrajavena ca
kāmagrāheṇa ghoreṇa vedayajñaplavena ca
15dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca
ṛtasopānatīreṇa vihiṃsātaruvāhinā
16yugahradaughamadhyena brahmaprāyabhavena ca
dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam
17etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ
plavair aplavavanto hi kiṃ kariṣyanty acetasaḥ
18upapannaṃ hi yat prājño nistaren netaro janaḥ
dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati
19saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ
aprājño na taraty eva yo hy āste na sa gacchati
20aplavo hi mahādoṣam uhyamāno 'dhigacchati
kāmagrāhagṛhītasya jñānam apy asya na plavaḥ
21tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ
etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet
22tryavadāte kule jātas trisaṃdehas trikarmakṛt
tasmād unmajjanas tiṣṭhen nistaret prajñayā yathā
23saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ
prājñasyānantarā siddhir iha loke paratra ca
24vartate teṣu gṛhavān akrudhyann anasūyakaḥ
pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca
25satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret
asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām
26śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ
svadharmeṇa kriyāvāṃś ca karmaṇā so 'py asaṃkaraḥ
27kriyāvāñ śraddadhānaś ca dātā prājño 'nasūyakaḥ
dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram
28dhṛtimān apramattaś ca dānto dharmavid ātmavān
vītaharṣabhayakrodho brāhmaṇo nāvasīdati
29eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
jñānavittvena karmāṇi kurvan sarvatra sidhyati
30adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ
dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ
31dharmaṃ karomīti karoty adharmam; adharmakāmaś ca karoti dharmam
ubhe bālaḥ karmaṇī na prajānan; sa jāyate mriyate cāpi dehī