Book 12 Chapter 226
1vyāsa uvāca
1bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā
brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate
2jātakarmaprabhṛty asya karmaṇāṃ dakṣiṇāvatām
kriyā syād ā samāvṛtter ācārye vedapārage
3adhītya vedān akhilān guruśuśrūṣaṇe rataḥ
gurūṇām anṛṇo bhūtvā samāvarteta yajñavit
4ācāryeṇābhyanujñātaś caturṇām ekam āśramam
ā vimokṣāc charīrasya so 'nutiṣṭhed yathāvidhi
5prajāsargeṇa dāraiś ca brahmacaryeṇa vā punaḥ
vane gurusakāśe vā yatidharmeṇa vā punaḥ
6gṛhasthas tv eva sarveṣāṃ caturṇāṃ mūlam ucyate
tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati
7prajāvāñ śrotriyo yajvā mukto divyais tribhir ṛṇaiḥ
athānyān āśramān paścāt pūto gacchati karmabhiḥ
8yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset
yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame
9tapasā vā sumahatā vidyānāṃ pāraṇena vā
ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ
10yāvad asya bhavaty asmiṃl loke kīrtir yaśaskarī
tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute
11adhyāpayed adhīyīta yājayeta yajeta ca
na vṛthā pratigṛhṇīyān na ca dadyāt kathaṃ cana
12yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat
yady āgacched yajed dadyān naiko 'śnīyāt kathaṃ cana
13gṛham āvasato hy asya nānyat tīrthaṃ pratigrahāt
devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām
14antarhitābhitaptānāṃ yathāśakti bubhūṣatām
dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api
15arhatām anurūpāṇāṃ nādeyaṃ hy asti kiṃ cana
uccaiḥśravasam apy aśvaṃ prāpaṇīyaṃ satāṃ viduḥ
16anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ
svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ
17rantidevaś ca sāṃkṛtyo vasiṣṭhāya mahātmane
apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate
18ātreyaś candradamayor arhator vividhaṃ dhanam
dattvā lokān yayau dhīmān anantān sa mahīpatiḥ
19śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam
brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ
20pratardanaḥ kāśipatiḥ pradāya nayane svake
brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute
21divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat
chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam
22sāṃkṛtiś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam
upadiśya mahātejā gato lokān anuttamān
23ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān
arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam
24sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ
brāhmaṇārthe parityajya jagmatur lokam uttamam
25sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ
ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ
26nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām
brāhmaṇebhyo dadau cāpi gayaś corvīṃ sapattanām
27avarṣati ca parjanye sarvabhūtāni cāsakṛt
vasiṣṭho jīvayām āsa prajāpatir iva prajāḥ
28karaṃdhamasya putras tu marutto nṛpatis tathā
kanyām aṅgirase dattvā divam āśu jagāma ha
29brahmadattaś ca pāñcālyo rājā buddhimatāṃ varaḥ
nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān
30rājā mitrasahaś cāpi vasiṣṭhāya mahātmane
madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ
31sahasrajic ca rājarṣiḥ prāṇān iṣṭān mahāyaśāḥ
brāhmaṇārthe parityajya gato lokān anuttamān
32sarvakāmaiś ca saṃpūrṇaṃ dattvā veśma hiraṇmayam
mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ
33nāmnā ca dyutimān nāma śālvarājaḥ pratāpavān
dattvā rājyam ṛcīkāya gato lokān anuttamān
34madirāśvaś ca rājarṣir dattvā kanyāṃ sumadhyamām
hiraṇyahastāya gato lokān devair abhiṣṭutān
35lomapādaś ca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ
ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata
36dattvā śatasahasraṃ tu gavāṃ rājā prasenajit
savatsānāṃ mahātejā gato lokān anuttamān
37ete cānye ca bahavo dānena tapasā ca ha
mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ
38teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī
dānayajñaprajāsargair ete hi divam āpnuvan