Book 12 Chapter 225
1vyāsa uvāca
1pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca
tāny evāgre pralīyante bhūmitvam upayānti ca
2tataḥ pralīne sarvasmin sthāvare jaṅgame tathā
akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat
3bhūmer api guṇaṃ gandham āpa ādadate yadā
āttagandhā tadā bhūmiḥ pralayatvāya kalpate
4āpas tataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ
sarvam evedam āpūrya tiṣṭhanti ca caranti ca
5apām api guṇāṃs tāta jyotir ādadate yadā
āpas tadā āttaguṇā jyotiṣy uparamanti ca
6yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ
sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ
7jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā
praśāmyati tadā jyotir vāyur dodhūyate mahān
8tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ
adhaś cordhvaṃ ca tiryak ca dodhavīti diśo daśa
9vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā
praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat
10ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ
manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ
11tad ātmaguṇam āviśya mano grasati candramāḥ
manasy uparate 'dhyātmā candramasy avatiṣṭhate
12taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe
cittaṃ grasati saṃkalpas tac ca jñānam anuttamam
13kālo girati vijñānaṃ kālo balam iti śrutiḥ
balaṃ kālo grasati tu taṃ vidvān kurute vaśe
14ākāśasya tadā ghoṣaṃ taṃ vidvān kurute 'tmani
tad avyaktaṃ paraṃ brahma tac chāśvatam anuttamam
evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ
15yathāvat kīrtitaṃ samyag evam etad asaṃśayam
bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ
16evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ
yugasāhasrayor ādāv ahno rātryās tathaiva ca