Book 12 Chapter 222
1yudhiṣṭhira uvāca
1kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
2bhīṣma uvāca
2mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
3atrāpy udāharantīmam itihāsaṃ purātanam
jaigīṣavyasya saṃvādam asitasya ca bhārata
4jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam
akrudhyantam ahṛṣyantam asito devalo 'bravīt
5na prīyase vandyamāno nindyamāno na kupyasi
kā te prajñā kutaś caiṣā kiṃ caitasyāḥ parāyaṇam
6iti tenānuyuktaḥ sa tam uvāca mahātapāḥ
mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci
7yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām
tāṃ te 'haṃ saṃpravakṣyāmi yan māṃ pṛcchasi vai dvija
8nindatsu ca samo nityaṃ praśaṃsatsu ca devala
nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye
9uktāś ca na vivakṣanti vaktāram ahite ratam
pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ
10nāprāptam anuśocanti prāptakālāni kurvate
na cātītāni śocanti na cainān pratijānate
11saṃprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala
yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ
12pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ
manasā karmaṇā vācā nāparādhyanti kasya cit
13anīrṣavo na cānyonyaṃ vihiṃsanti kadā cana
na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ
14nindāpraśaṃse cātyarthaṃ na vadanti parasya ye
na ca nindāpraśaṃsābhyāṃ vikriyante kadā cana
15sarvataś ca praśāntā ye sarvabhūtahite ratāḥ
na krudhyanti na hṛṣyanti nāparādhyanti kasya cit
vimucya hṛdayagranthīṃś caṅkamyante yathāsukham
16na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ
amitrāś ca na santy eṣāṃ ye cāmitrā na kasya cit
17ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā
dharmam evānuvartante dharmajñā dvijasattama
ye hy ato vicyutā mārgāt te hṛṣyanty udvijanti ca
18āsthitas tam ahaṃ mārgam asūyiṣyāmi kaṃ katham
nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā
19yad yad icchanti tan mārgam abhigacchanti mānavāḥ
na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ
20amṛtasyeva saṃtṛpyed avamānasya tattvavit
viṣasyevodvijen nityaṃ saṃmānasya vicakṣaṇaḥ
21avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ
vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate
22parāṃ gatiṃ ca ye ke cit prārthayanti manīṣiṇaḥ
etad vrataṃ samāśritya sukham edhanti te janāḥ
23sarvataś ca samāhṛtya kratūn sarvāñ jitendriyaḥ
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
24nāsya devā na gandharvā na piśācā na rākṣasāḥ
padam anvavarohanti prāptasya paramāṃ gatim