Book 12 Chapter 220
1yudhiṣṭhira uvāca
1magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi
bandhunāśe mahīpāla rājyanāśe 'pi vā punaḥ
2tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha
etad bhavantaṃ pṛcchāmi tan me vaktum ihārhasi
3bhīṣma uvāca
3putradāraiḥ sukhaiś caiva viyuktasya dhanena ca
magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa
4dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate
ārogyāc ca śarīrasya sa punar vindate śriyam
5yasya rājño narās tāta sāttvikīṃ vṛttim āsthitāḥ
tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaś ca karmasu
6atraivodāharantīmam itihāsaṃ purātanam
balivāsavasaṃvādaṃ punar eva yudhiṣṭhira
7vṛtte devāsure yuddhe daityadānavasaṃkṣaye
viṣṇukrānteṣu lokeṣu devarāje śatakratau
8ijyamāneṣu deveṣu cāturvarṇye vyavasthite
samṛdhyamāne trailokye prītiyukte svayaṃbhuvi
9rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ
gandharvair bhujagendraiś ca siddhaiś cānyair vṛtaḥ prabhuḥ
10caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam
āruhyairāvataṃ śakras trailokyam anusaṃyayau
11sa kadā cit samudrānte kasmiṃś cid girigahvare
baliṃ vairocaniṃ vajrī dadarśopasasarpa ca
12tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam
surendram indraṃ daityendro na śuśoca na vivyathe
13dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim
adhirūḍho dvipaśreṣṭham ity uvāca śatakratuḥ
14daitya na vyathase śauryād atha vā vṛddhasevayā
tapasā bhāvitatvād vā sarvathaitat suduṣkaram
15śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt
vairocane kim āśritya śocitavye na śocasi
16śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān
hṛtasvabalarājyas tvaṃ brūhi kasmān na śocasi
17īśvaro hi purā bhūtvā pitṛpaitāmahe pade
tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi
18baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ
hṛtadāro hṛtadhano brūhi kasmān na śocasi
19bhraṣṭaśrīr vibhavabhraṣṭo yan na śocasi duṣkaram
trailokyarājyanāśe hi ko 'nyo jīvitum utsahet
20etac cānyac ca paruṣaṃ bruvantaṃ paribhūya tam
śrutvā sukham asaṃbhrānto balir vairocano 'bravīt
21nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te
vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara
22aśaktaḥ pūrvam āsīs tvaṃ kathaṃ cic chaktatāṃ gataḥ
kas tvad anya imā vācaḥ sukrūrā vaktum arhati
23yas tu śatror vaśasthasya śakto 'pi kurute dayām
hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ
24aniścayo hi yuddheṣu dvayor vivadamānayoḥ
ekaḥ prāpnoti vijayam ekaś caiva parābhavam
25mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava
īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt
26naitad asmatkṛtaṃ śakra naitac chakra tvayā kṛtam
yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam
27aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam
māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ity uta
28sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati
paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā
29kālaḥ kāle nayati māṃ tvāṃ ca kālo nayaty ayam
tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam
30na mātṛpitṛśuśrūṣā na ca daivatapūjanam
nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ
31na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ
śaknuvanti paritrātuṃ naraṃ kālena pīḍitam
32nāgāminam anarthaṃ hi pratighātaśatair api
śaknuvanti prativyoḍhum ṛte buddhibalān narāḥ
33paryāyair hanyamānānāṃ paritrātā na vidyate
idaṃ tu duḥkhaṃ yac chakra kartāham iti manyate
34yadi kartā bhavet kartā na kriyeta kadā cana
yasmāt tu kriyate kartā tasmāt kartāpy anīśvaraḥ
35kālena tvāham ajayaṃ kālenāhaṃ jitas tvayā
gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ
36indra prākṛtayā buddhyā pralapan nāvabudhyase
ke cit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā
37katham asmadvidho nāma jānaṃl lokapravṛttayaḥ
kālenābhyāhataḥ śocen muhyed vāpy arthasaṃbhrame
38nityaṃ kālaparītasya mama vā madvidhasya vā
buddhir vyasanam āsādya bhinnā naur iva sīdati
39ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ
te sarve śakra yāsyanti mārgam indraśatair gatam
40tvām apy evaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā
kāle pariṇate kālaḥ kālayiṣyati mām iva
41bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge
abhyatītāni kālena kālo hi duratikramaḥ
42idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase
sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam
43na cedam acalaṃ sthānam anantaṃ vāpi kasya cit
tvaṃ tu bāliśayā buddhyā mamedam iti manyase
44aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam
mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi
45neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā
atikramya bahūn anyāṃs tvayi tāvad iyaṃ sthitā
46kaṃ cit kālam iyaṃ sthitvā tvayi vāsava cañcalā
gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati
47rājalokā hy atikrāntā yān na saṃkhyātum utsahe
tvatto bahutarāś cānye bhaviṣyanti puraṃdara
48savṛkṣauṣadhiratneyaṃ sasaritparvatākarā
tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī
49pṛthur ailo mayo bhaumo narakaḥ śambaras tathā
aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ
50prahrādo namucir dakṣo vipracittir virocanaḥ
hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vṛṣaḥ
51satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ
bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ
52ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ
viśvajit pratiśauriś ca vṛṣāṇḍo viṣkaro madhuḥ
53hiraṇyakaśipuś caiva kaiṭabhaś caiva dānavaḥ
daityāś ca kālakhañjāś ca sarve te nairṛtaiḥ saha
54ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye
daityendrā dānavendrāś ca yāṃś cānyān anuśuśruma
55bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ
kālenābhyāhatāḥ sarve kālo hi balavattaraḥ
56sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ
sarve dharmaparāś cāsan sarve satatasatriṇaḥ
57antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ
sarve saṃhananopetāḥ sarve parighabāhavaḥ
58sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ
sarve samaram āsādya na śrūyante parājitāḥ
59sarve satyavrataparāḥ sarve kāmavihāriṇaḥ
sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ
60sarve saṃhatam aiśvaryam īśvarāḥ pratipedire
na caiśvaryamadas teṣāṃ bhūtapūrvo mahātmanām
61sarve yathārthadātāraḥ sarve vigatamatsarāḥ
sarve sarveṣu bhūteṣu yathāvat pratipedire
62sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ
jvalantaḥ pratapantaś ca kālena pratisaṃhṛtāḥ
63tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ
na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ
64muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam
evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi
65śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ
atītānāgate hitvā pratyutpannena vartaya
66māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam
kṣamasva nacirād indra tvām apy upagamiṣyati
67trāsayann iva devendra vāgbhis takṣasi mām iha
saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase
68kālaḥ prathamam āyān māṃ paścāt tvām anudhāvati
tena garjasi devendra pūrvaṃ kālahate mayi
69ko hi sthātum alaṃ loke kruddhasya mama saṃyuge
kālas tu balavān prāptas tena tiṣṭhasi vāsava
70yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati
yathā me sarvagātrāṇi nasvasthāni hataujasaḥ
71aham aindrac cyutaḥ sthānāt tvam indraḥ prakṛto divi
sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt
72kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam
kālaḥ kartā vikartā ca sarvam anyad akāraṇam
73nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau
vidvān prāpyaivam atyarthaṃ na prahṛṣyen na ca vyathet
74tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava
vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa
75tvam eva hi purā vettha yat tadā pauruṣaṃ mama
samareṣu ca vikrāntaṃ paryāptaṃ tan nidarśanam
76ādityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha
mayā vinirjitāḥ sarve marutaś ca śacīpate
77tvam eva śakra jānāsi devāsurasamāgame
sametā vibudhā bhagnās tarasā samare mayā
78parvatāś cāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ
saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā
79kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ
na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā
80na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ
tena tvā marṣaye śakra durmarṣaṇataras tvayā
81tvaṃ mā pariṇate kāle parītaṃ kālavahninā
niyataṃ kālapāśena baddhaṃ śakra vikatthase
82ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ
baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā
83lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau
vadho bandhaḥ pramokṣaś ca sarvaṃ kālena labhyate
84nāhaṃ kartā na kartā tvaṃ kartā yas tu sadā prabhuḥ
so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam
85yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate
punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate
86na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati
tena śakra na śocāmi nāsti śoke sahāyatā
87yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati
sāmarthyaṃ śocato nāsti nādya śocāmy ahaṃ tataḥ
88evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ
pratisaṃhṛtya saṃrambham ity uvāca śatakratuḥ
89savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃś ca vāruṇān
kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ
90sā te na vyathate buddhir acalā tattvadarśinī
bruvan na vyathase sa tvaṃ vākyaṃ satyaparākrama
91ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt
kartum utsahate loke dṛṣṭvā saṃprasthitaṃ jagat
92aham apy evam evainaṃ lokaṃ jānāmy aśāśvatam
kālāgnāv āhitaṃ ghore guhye satatage 'kṣare
93na cātra parihāro 'sti kālaspṛṣṭasya kasya cit
sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām
94anīśasyāpramattasya bhūtāni pacataḥ sadā
anivṛttasya kālasya kṣayaṃ prāpto na mucyate
95apramattaḥ pramatteṣu kālo jāgarti dehiṣu
prayatnenāpy atikrānto dṛṣṭapūrvo na kena cit
96purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ
kālo na parihāryaś ca na cāsyāsti vyatikramaḥ
97ahorātrāṃś ca māsāṃś ca kṣaṇān kāṣṭhāḥ kalā lavān
saṃpiṇḍayati naḥ kālo vṛddhiṃ vārdhuṣiko yathā
98idam adya kariṣyāmi śvaḥ kartāsmīti vādinam
kālo harati saṃprāpto nadīvega ivoḍupam
99idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ
iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām
100naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca
anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ
ucchrāyā vinipātāntā bhāvo 'bhāvastha eva ca
101sā te na vyathate buddhir acalā tattvadarśinī
aham āsaṃ purā ceti manasāpi na budhyase
102kālenākramya loke 'smin pacyamāne balīyasā
ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase
103īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca
spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati
104bhavāṃs tu bhāvatattvajño vidvāñ jñānataponvitaḥ
kālaṃ paśyati suvyaktaṃ pāṇāv āmalakaṃ yathā
105kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ
vairocane kṛtātmāsi spṛhaṇīyo vijānatām
106sarvaloko hy ayaṃ manye buddhyā parigatas tvayā
viharan sarvatomukto na kva cit pariṣajjase
107rajaś ca hi tamaś ca tvā spṛśato na jitendriyam
niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase
108suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam
dṛṣṭvā tvāṃ mama saṃjātā tvayy anukrośinī matiḥ
109nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane
ānṛśaṃsyaṃ paro dharmo anukrośas tathā tvayi
110mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt
prajānām apacāreṇa svasti te 'stu mahāsura
111yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate
putraś ca pitaraṃ mohāt preṣayiṣyati karmasu
112brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam
śūdrāś ca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ
113viyoniṣu ca bījāni mokṣyante puruṣā yadā
saṃkaraṃ kāṃsyabhāṇḍaiś ca baliṃ cāpi kupātrakaiḥ
114cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati
ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate
115asmattas te bhayaṃ nāsti samayaṃ pratipālaya
sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ
116tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ
vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ
117maharṣayas tuṣṭuvur añjasā ca taṃ; vṛṣākapiṃ sarvacarācareśvaram
himāpaho havyam udāvahaṃs tvaraṃs; tathāmṛtaṃ cārpitam īśvarāya ha
118dvijottamaiḥ sarvagatair abhiṣṭuto; vidīptatejā gatamanyur īśvaraḥ
praśāntacetā muditaḥ svam ālayaṃ; triviṣṭapaṃ prāpya mumoda vāsavaḥ