Book 12 Chapter 218
1bhīṣma uvāca
1śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ
svarūpiṇīṃ śarīrād dhi tadā niṣkrāmatīṃ śriyam
2tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ
vismayotphullanayano baliṃ papraccha vāsavaḥ
3bale keyam apakrāntā rocamānā śikhaṇḍinī
tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā
4balir uvāca
4na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm
tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava
5śakra uvāca
5kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī
ajānato mamācakṣva nāmadheyaṃ śucismite
6kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā
hitvā daityeśvaraṃ subhru tan mamācakṣva tattvataḥ
7śrīr uvāca
7na mā virocano veda na mā vairocano baliḥ
āhur māṃ duḥsahety evaṃ vidhitseti ca māṃ viduḥ
8bhūtir lakṣmīti mām āhuḥ śrīr ity evaṃ ca vāsava
tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ
9śakra uvāca
9kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte
duḥsahe vijahāsy enaṃ cirasaṃvāsinī satī
10śrīr uvāca
10na dhātā na vidhātā māṃ vidadhāti kathaṃ cana
kālas tu śakra paryāyān mainaṃ śakrāvamanyathāḥ
11śakra uvāca
11kathaṃ tvayā balis tyaktaḥ kimarthaṃ vā śikhaṇḍini
kathaṃ ca māṃ na jahyās tvaṃ tan me brūhi śucismite
12śrīr uvāca
12satye sthitāsmi dāne ca vrate tapasi caiva hi
parākrame ca dharme ca parācīnas tato baliḥ
13brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ
abhyasūyad brāhmaṇān vai ucchiṣṭaś cāspṛśad ghṛtam
14yajñaśīlaḥ purā bhūtvā mām eva yajatety ayam
provāca lokān mūḍhātmā kālenopanipīḍitaḥ
15apākṛtā tataḥ śakra tvayi vatsyāmi vāsava
apramattena dhāryāsmi tapasā vikrameṇa ca
16śakra uvāca
16asti devamanuṣyeṣu sarvabhūteṣu vā pumān
yas tvām eko viṣahituṃ śaknuyāt kamalālaye
17śrīr uvāca
17naiva devo na gandharvo nāsuro na ca rākṣasaḥ
yo mām eko viṣahituṃ śaktaḥ kaś cit puraṃdara
18śakra uvāca
18tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe
tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi
19śrīr uvāca
19sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat
vidhinā vedadṛṣṭena caturdhā vibhajasva mām
20śakra uvāca
20ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam
na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike
21bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī
sā te pādaṃ titikṣeta samarthā hīti me matiḥ
22śrīr uvāca
22eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ
dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
23śakra uvāca
23āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ
tās te pādaṃ titikṣantām alam āpas titikṣitum
24śrīr uvāca
24eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ
tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
25śakra uvāca
25yasmin devāś ca yajñāś ca yasmin vedāḥ pratiṣṭhitāḥ
tṛtīyaṃ pādam agnis te sudhṛtaṃ dhārayiṣyati
26śrīr uvāca
26eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ
caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
27śakra uvāca
27ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ
te te pādaṃ titikṣantām alaṃ santas titikṣitum
28śrīr uvāca
28eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ
evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām
29śakra uvāca
29bhūtānām iha vai yas tvā mayā vinihitāṃ satīm
upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ
30bhīṣma uvāca
30tatas tyaktaḥ śriyā rājā daityānāṃ balir abravīt
yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam
31paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ
tathā madhyaṃdine sūryo astam eti yadā tadā
punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vas tadā
32sarvāṃl lokān yadāditya ekasthas tāpayiṣyati
tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato
33śakra uvāca
33brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti
tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani
34yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura
ādityo nāvatapitā kadā cin madhyataḥ sthitaḥ
35sthāpito hy asya samayaḥ pūrvam eva svayaṃbhuvā
ajasraṃ pariyāty eṣa satyenāvatapan prajāḥ
36ayanaṃ tasya ṣaṇmāsā uttaraṃ dakṣiṇaṃ tathā
yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ
37bhīṣma uvāca
37evam uktas tu daityendro balir indreṇa bhārata
jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ
38ity etad balinā gītam anahaṃkārasaṃjñitam
vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā