Book 12 Chapter 217
1bhīṣma uvāca
1punar eva tu taṃ śakraḥ prahasann idam abravīt
niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata
2yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ
lokān pratāpayan sarvān yāsy asmān avitarkayan
3dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale
jñātimitraparityaktaḥ śocasy āho na śocasi
4prītiṃ prāpyātulāṃ pūrvaṃ lokāṃś cātmavaśe sthitān
vinipātam imaṃ cādya śocasy āho na śocasi
5balir uvāca
5anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ
tasmāc chakra na śocāmi sarvaṃ hy evedam antavat
6antavanta ime dehā bhūtānām amarādhipa
tena śakra na śocāmi nāparādhād idaṃ mama
7jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate
ubhe saha vivardhete ubhe saha vinaśyataḥ
8tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam
yady evam abhijānāmi kā vyathā me vijānataḥ
9bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ
naitat samyag vijānanto narā muhyanti vajrabhṛt
10ye tv evaṃ nābhijānanti rajomohaparāyaṇāḥ
te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati
11buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam
vipāpmā labhate sattvaṃ sattvasthaḥ saṃprasīdati
12tatas tu ye nivartante jāyante vā punaḥ punaḥ
kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ
13arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā
sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye
14hataṃ hanti hato hy eva yo naro hanti kaṃ cana
ubhau tau na vijānīto yaś ca hanti hataś ca yaḥ
15hatvā jitvā ca maghavan yaḥ kaś cit puruṣāyate
akartā hy eva bhavati kartā tv eva karoti tat
16ko hi lokasya kurute vināśaprabhavāv ubhau
kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ
17pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
etadyonīni bhūtāni tatra kā paridevanā
18mahāvidyo 'lpavidyaś ca balavān durbalaś ca yaḥ
darśanīyo virūpaś ca subhago durbhagaś ca yaḥ
19sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā
tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ
20dagdham evānudahati hatam evānuhanti ca
naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ
21nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ saṃpradṛśyate
nāntam asya prapaśyāmi vidher divyasya cintayan
22yadi me paśyataḥ kālo bhūtāni na vināśayet
syān me harṣaś ca darpaś ca krodhaś caiva śacīpate
23tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe
bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase
24icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ
vibhīṣaṇāni yānīkṣya palāyethās tvam eva me
25kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati
kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam
26purā sarvaṃ pravyathate mayi kruddhe puraṃdara
avaimi tv asya lokasya dharmaṃ śakra sanātanam
27tvam apy evam apekṣasva mātmanā vismayaṃ gamaḥ
prabhavaś ca prabhāvaś ca nātmasaṃsthaḥ kadā cana
28kaumāram eva te cittaṃ tathaivādya yathā purā
samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm
29devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ
āsan sarve mama vaśe tat sarvaṃ vettha vāsava
30namas tasyai diśe 'py astu yasyāṃ vairocano baliḥ
iti mām abhyapadyanta buddhimātsaryamohitāḥ
31nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate
evaṃ me niścitā buddhiḥ śāstus tiṣṭhāmy ahaṃ vaśe
32dṛśyate hi kule jāto darśanīyaḥ pratāpavān
duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā
33dauṣkuleyas tathā mūḍho durjātaḥ śakra dṛśyate
sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā
34kalyāṇī rūpasaṃpannā durbhagā śakra dṛśyate
alakṣaṇā virūpā ca subhagā śakra dṛśyate
35naitad asmatkṛtaṃ śakra naitac chakra tvayā kṛtam
yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam
36na karma tava nānyeṣāṃ kuto mama śatakrato
ṛddhir vāpy atha vā narddhiḥ paryāyakṛtam eva tat
37paśyāmi tvā virājantaṃ devarājam avasthitam
śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari
38etac caivaṃ na cet kālo mām ākramya sthito bhavet
pātayeyam ahaṃ tvādya savajram api muṣṭinā
39na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ
kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā
40māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam
garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati
41dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām
tejāṃsy ekena sarveṣāṃ devarāja hṛtāni me
42aham evodvahāmy āpo visṛjāmi ca vāsava
tapāmi caiva trailokyaṃ vidyotāmy aham eva ca
43saṃrakṣāmi vilumpāmi dadāmy aham athādade
saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ
44tad adya vinivṛttaṃ me prabhutvam amarādhipa
kālasainyāvagāḍhasya sarvaṃ na pratibhāti me
45nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā
46māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam
ṛtudvāraṃ varṣamukham āhur vedavido janāḥ
47āhuḥ sarvam idaṃ cintyaṃ janāḥ ke cin manīṣayā
asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā
48gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā
anādinidhanaṃ cāhur akṣaraṃ param eva ca
49sattveṣu liṅgam āveśya naliṅgam api tat svayam
manyante dhruvam evainaṃ ye narās tattvadarśinaḥ
50bhūtānāṃ tu viparyāsaṃ manyate gatavān iti
na hy etāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ
51gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi
yo dhāvatā na hātavyas tiṣṭhann api na hīyate
tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā
52āhuś cainaṃ ke cid agniṃ ke cid āhuḥ prajāpatim
ṛtumāsārdhamāsāṃś ca divasāṃs tu kṣaṇāṃs tathā
53pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare
muhūrtam api caivāhur ekaṃ santam anekadhā
taṃ kālam avajānīhi yasya sarvam idaṃ vaśe
54bahūnīndrasahasrāṇi samatītāni vāsava
balavīryopapannāni yathaiva tvaṃ śacīpate
55tvām apy atibalaṃ śakraṃ devarājaṃ balotkaṭam
prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati
56ya idaṃ sarvam ādatte tasmāc chakra sthiro bhava
mayā tvayā ca pūrvaiś ca na sa śakyo 'tivartitum
57yām etāṃ prāpya jānīṣe rājaśriyam anuttamām
sthitā mayīti tan mithyā naiṣā hy ekatra tiṣṭhati
58sthitā hīndrasahasreṣu tvad viśiṣṭatameṣv iyam
māṃ ca lolā parityajya tvām agād vibudhādhipa
59maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi
tvām apy evaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati