Book 12 Chapter 215
1yudhiṣṭhira uvāca
1yad idaṃ karma loke 'smiñ śubhaṃ vā yadi vāśubham
puruṣaṃ yojayaty eva phalayogena bhārata
2kartā svit tasya puruṣa utāho neti saṃśayaḥ
etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha
3bhīṣma uvāca
3atrāpy udāharantīmam itihāsaṃ purātanam
prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira
4asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam
astambham anahaṃkāraṃ sattvasthaṃ samaye ratam
5tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam
carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam
6akrudhyantam ahṛṣyantam apriyeṣu priyeṣu ca
kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam
7ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam
parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam
8śakraḥ prahrādam āsīnam ekānte saṃyatendriyam
bubhutsamānas tat prajñām abhigamyedam abravīt
9yaiḥ kaiś cit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu
bhavaty anapagān sarvāṃs tān guṇāṃl lakṣayāmahe
10atha te lakṣyate buddhiḥ samā bālajanair iha
ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase
11baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ
śriyā vihīnaḥ prahrāda śocitavye na śocasi
12prajñālābhāt tu daiteya utāho dhṛtimattayā
prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ
13iti saṃcoditas tena dhīro niścitaniścayaḥ
uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan
14pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate
tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ
15svabhāvāt saṃpravartante nivartante tathaiva ca
sarve bhāvās tathābhāvāḥ puruṣārtho na vidyate
16puruṣārthasya cābhāve nāsti kaś cit svakārakaḥ
svayaṃ tu kurvatas tasya jātu māno bhaved iha
17yas tu kartāram ātmānaṃ manyate sādhvasādhunoḥ
tasya doṣavatī prajñā svamūrtyajñeti me matiḥ
18yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam
ārambhās tasya sidhyeran na ca jātu parābhavet
19aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca
lakṣyate yatamānānāṃ puruṣārthas tataḥ kutaḥ
20aniṣṭasyābhinirvṛttim iṣṭasaṃvṛttim eva ca
aprayatnena paśyāmaḥ keṣāṃ cit tat svabhāvataḥ
21pratirūpadharāḥ ke cid dṛśyante buddhisattamāḥ
virūpebhyo 'lpabuddhibhyo lipsamānā dhanāgamam
22svabhāvapreritāḥ sarve niviśante guṇā yadā
śubhāśubhās tadā tatra tasya kiṃ mānakāraṇam
23svabhāvād eva tat sarvam iti me niścitā matiḥ
ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā
24karmajaṃ tv iha manye 'haṃ phalayogaṃ śubhāśubham
karmaṇāṃ viṣayaṃ kṛtsnam ahaṃ vakṣyāmi tac chṛṇu
25yathā vedayate kaś cid odanaṃ vāyaso vadan
evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam
26vikārān eva yo veda na veda prakṛtiṃ parām
tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ
27svabhāvabhāvino bhāvān sarvān eveha niścaye
budhyamānasya darpo vā māno vā kiṃ kariṣyati
28veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpy anityatām
tasmāc chakra na śocāmi sarvaṃ hy evedam antavat
29nirmamo nirahaṃkāro nirīho muktabandhanaḥ
svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau
30kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ
nāyāso vidyate śakra paśyato lokavidyayā
31prakṛtau ca vikāre ca na me prītir na ca dviṣe
dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate
32nordhvaṃ nāvāṅ na tiryak ca na kva cic chakra kāmaye
na vijñāne na vijñeye nājñāne śarma vidyate
33śakra uvāca
33yenaiṣā labhyate prajñā yena śāntir avāpyate
prabrūhi tam upāyaṃ me samyak prahrāda pṛcchate
34prahrāda uvāca
34ārjavenāpramādena prasādenātmavattayā
vṛddhaśuśrūṣayā śakra puruṣo labhate mahat
35svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ
svabhāvād eva tat sarvaṃ yat kiṃ cid anupaśyasi
36bhīṣma uvāca
36ity ukto daityapatinā śakro vismayam āgamat
prītimāṃś ca tadā rājaṃs tad vākyaṃ pratyapūjayat
37sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ
asurendram upāmantrya jagāma svaṃ niveśanam