Book 12 Chapter 214
1yudhiṣṭhira uvāca
1dvijātayo vratopetā yad idaṃ bhuñjate haviḥ
annaṃ brāhmaṇakāmāya katham etat pitāmaha
2bhīṣma uvāca
2avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ
vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira
3yudhiṣṭhira uvāca
3yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ
etat tapo mahārāja utāho kiṃ tapo bhavet
4bhīṣma uvāca
4māsapakṣopavāsena manyante yat tapo janāḥ
ātmatantropaghātaḥ sa na tapas tat satāṃ matam
tyāgaś ca sannatiś caiva śiṣyate tapa uttamam
5sadopavāsī ca bhaved brahmacārī sadaiva ca
muniś ca syāt sadā vipro daivataṃ ca sadā bhajet
6kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata
amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet
7amṛtāśī sadā ca syān na ca syād viṣabhojanaḥ
vighasāśī sadā ca syāt sadā caivātithipriyaḥ
8yudhiṣṭhira uvāca
8kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet
vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ
9bhīṣma uvāca
9antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca
sadopavāsī ca bhaved yo na bhuṅkte kathaṃ cana
10bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ
ṛtavādī sadā ca syāj jñānanityaś ca yo naraḥ
11abhakṣayan vṛthāmāṃsam amāṃsāśī bhavaty uta
dānanityaḥ pavitraś ca asvapnaś ca divāsvapan
12bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha
amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira
13abhuktavatsu nāśnānaḥ satataṃ yas tu vai dvijaḥ
abhojanena tenāsya jitaḥ svargo bhavaty uta
14devatābhyaḥ pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha
avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam
15teṣāṃ lokā hy aparyantāḥ sadane brahmaṇā saha
upasthitāś cāpsarobhiḥ pariyānti divaukasaḥ
16devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate
ramante putrapautraiś ca teṣāṃ gatir anuttamā