Book 12 Chapter 213
1yudhiṣṭhira uvāca
1kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute
kiṃ kurvan nirbhayo loke siddhaś carati bhārata
2bhīṣma uvāca
2damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ
sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ
3nādāntasya kriyāsiddhir yathāvad upalabhyate
kriyā tapaś ca vedāś ca dame sarvaṃ pratiṣṭhitam
4damas tejo vardhayati pavitraṃ dama ucyate
vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat
5sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate
sukhaṃ loke viparyeti manaś cāsya prasīdati
6tejo damena dhriyate na tat tīkṣṇo 'dhigacchati
amitrāṃś ca bahūn nityaṃ pṛthag ātmani paśyati
7kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam
teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā
8āśrameṣu ca sarveṣu dama eva viśiṣyate
yac ca teṣu phalaṃ dharme bhūyo dānte tad ucyate
9teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ
akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā
10akrodha ārjavaṃ nityaṃ nātivādo na mānitā
gurupūjānasūyā ca dayā bhūteṣv apaiśunam
11janavādamṛṣāvādastutinindāvivarjanam
sādhukāmaś cāspṛhayann āyāti pratyayaṃ nṛṣu
12avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ
suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavān budhaḥ
prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati
13sarvabhūtahite yukto na smayād dveṣṭi vai janam
mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati
14abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ
namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān
15na hṛṣyati mahaty arthe vyasane ca na śocati
sa vai parimitaprajñaḥ sa dānto dvija ucyate
16karmabhiḥ śrutasaṃpannaḥ sadbhir ācaritaiḥ śubhaiḥ
sadaiva damasaṃyuktas tasya bhuṅkte mahat phalam
17anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā
satyaṃ dānam anāyāso naiṣa mārgo durātmanām
18kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ
vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ
kālākāṅkṣī carel lokān nirapāya ivātmavān