Book 12 Chapter 211
1yudhiṣṭhira uvāca
1kena vṛttena vṛttajño janako mithilādhipaḥ
jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
yena vṛttena vṛttajñaḥ sa jagāma mahat sukham
3janako janadevas tu mithilāyāṃ janādhipaḥ
aurdhvadehikadharmāṇām āsīd yukto vicintane
4tasya sma śatam ācāryā vasanti satataṃ gṛhe
darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ
5sa teṣāṃ pretyabhāve ca pretyajātau viniścaye
āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati
6tatra pañcaśikho nāma kāpileyo mahāmuniḥ
paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api
7sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye
suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ
8ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu
śāśvataṃ sukham atyantam anvicchan sa sudurlabham
9yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim
sa manye tena rūpeṇa vismāpayati hi svayam
10āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam
pañcasrotasi yaḥ satram āste varṣasahasrikam
11taṃ samāsīnam āgamya maṇḍalaṃ kāpilaṃ mahat
puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat
12iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ
kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ
13yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate
āsurir maṇḍale tasmin pratipede tad avyayam
14tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ
brāhmaṇī kapilā nāma kā cid āsīt kuṭumbinī
15tasyāḥ putratvam āgamya striyāḥ sa pibati stanau
tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm
16etan me bhagavān āha kāpileyāya saṃbhavam
tasya tat kāpileyatvaṃ sarvavittvam anuttamam
17sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam
upetya śatam ācāryān mohayām āsa hetubhiḥ
18janakas tv abhisaṃraktaḥ kāpileyānudarśanāt
utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam
19tasmai paramakalpāya praṇatāya ca dharmataḥ
abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate
20jātinirvedam uktvā hi karmanirvedam abravīt
karmanirvedam uktvā ca sarvanirvedam abravīt
21yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ
tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam
22dṛśyamāne vināśe ca pratyakṣe lokasākṣike
āgamāt param astīti bruvann api parājitaḥ
23anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ
ātmānaṃ manyate mohāt tad asamyak paraṃ matam
24atha ced evam apy asti yal loke nopapadyate
ajaro 'yam amṛtyuś ca rājāsau manyate tathā
25asti nāstīti cāpy etat tasminn asati lakṣaṇe
kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam
26pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api
pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃ cana
27yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā
anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ
28reto vaṭakaṇīkāyāṃ ghṛtapākādhivāsanam
jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam
29pretya bhūtātyayaś caiva devatābhyupayācanam
mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ
30na tv ete hetavaḥ santi ye ke cin mūrtisaṃsthitāḥ
amartyasya hi martyena sāmānyaṃ nopapadyate
31avidyākarmaceṣṭānāṃ ke cid āhuḥ punarbhavam
kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam
32avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam
tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ
33tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi
anyo 'nyāj jāyate dehas tam āhuḥ sattvasaṃkṣayam
34yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ
katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ
35evaṃ sati ca kā prītir dānavidyātapobalaiḥ
yad anyācaritaṃ karma sarvam anyaḥ prapadyate
36yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet
sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ
37tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet
pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate
38ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye
yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ
39jarayā hi parītasya mṛtyunā vā vināśinā
durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati
40indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca
ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca
41lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ
yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ
42iti samyaṅ manasy ete bahavaḥ santi hetavaḥ
etad astīdam astīti na kiṃ cit pratipadyate
43teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām
kva cin niviśate buddhis tatra jīryati vṛkṣavat
44evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ
āgamair apakṛṣyante hastipair hastino yathā
45arthāṃs tathātyantasukhāvahāṃś ca; lipsanta ete bahavo viśulkāḥ
mahattaraṃ duḥkham abhiprapannā; hitvāmiṣaṃ mṛtyuvaśaṃ prayānti
46vināśino hy adhruvajīvitasya; kiṃ bandhubhir mitraparigrahaiś ca
vihāya yo gacchati sarvam eva; kṣaṇena gatvā na nivartate ca
47bhūvyomatoyānalavāyavo hi; sadā śarīraṃ paripālayanti
itīdam ālakṣya kuto ratir bhaved; vināśino hy asya na śarma vidyate
48idam anupadhi vākyam acchalaṃ; paramanirāmayam ātmasākṣikam
narapatir abhivīkṣya vismitaḥ; punar anuyoktum idaṃ pracakrame