Book 12 Chapter 210
1gurur uvāca
1na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam
vyaktāvyakte ca yat tattvaṃ saṃprāptaṃ paramarṣiṇā
2vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam
pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt
3atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram
nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam
4pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt
pravṛttiḥ punarāvṛttir nivṛttiḥ paramā gatiḥ
5tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ
jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ
6tad evam etau vijñeyāv avyaktapuruṣāv ubhau
avyaktapuruṣābhyāṃ tu yat syād anyan mahattaram
7taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ
anādyantāv ubhāv etāv aliṅgau cāpy ubhāv api
8ubhau nityau sūkṣmatarau mahadbhyaś ca mahattarau
sāmānyam etad ubhayor evaṃ hy anyad viśeṣaṇam
9prakṛtyā sargadharmiṇyā tathā trividhasattvayā
viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam
10prakṛteś ca vikārāṇāṃ draṣṭāram aguṇānvitam
agrāhyau puruṣāv etāv aliṅgatvād asaṃhitau
11saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā
karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate
kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'py asāv iti
12uṣṇīṣavān yathā vastrais tribhir bhavati saṃvṛtaḥ
saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ
13tasmāc catuṣṭayaṃ vedyam etair hetubhir ācitam
yathāsaṃjño hy ayaṃ samyag antakāle na muhyati
14śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ
śārīrair niyamair ugraiś caren niṣkalmaṣaṃ tapaḥ
15trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā
sūryaś ca candramāś caiva bhāsatas tapasā divi
16pratāpas tapaso jñānaṃ loke saṃśabditaṃ tapaḥ
rajastamoghnaṃ yat karma tapasas tat svalakṣaṇam
17brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate
vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate
18vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate
āhāraniyamenāsya pāpmā naśyati rājasaḥ
19vaimanasyaṃ ca viṣaye yānty asya karaṇāni ca
tasmāt tanmātram ādadyād yāvad atra prayojanam
20antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ
evaṃ yuktena manasā jñānaṃ tad upapadyate
21rajasā cāpy ayaṃ dehī dehavāñ śabdavac caret
kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ
ā dehād apramādāc ca dehāntād vipramucyate
22hetuyuktaḥ sadotsargo bhūtānāṃ pralayas tathā
parapratyayasarge tu niyataṃ nātivartate
23bhavāntaprabhavaprajñā āsate ye viparyayam
dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ
sthānebhyo dhvaṃsamānāś ca sūkṣmatvāt tān upāsate
24yathāgamaṃ ca tat sarvaṃ buddhyā tan naiva budhyate
dehāntaṃ kaś cid anvāste bhāvitātmā nirāśrayaḥ
yukto dhāraṇayā kaś cit sattāṃ ke cid upāsate
25abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram
antakāle hy upāsannās tapasā dagdhakilbiṣāḥ
26sarva ete mahātmāno gacchanti paramāṃ gatim
sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣec chāstracakṣuṣā
27dehaṃ tu paramaṃ vidyād vimuktam aparigraham
antarikṣād anyataraṃ dhāraṇāsaktamānasam
28martyalokād vimucyante vidyāsaṃyuktamānasāḥ
brahmabhūtā virajasas tato yānti parāṃ gatim
29kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam
te yānti paramāṃl lokān viśudhyanto yathābalam
30bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam
bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ
31jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ
prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam
32etāvad etad vijñānam etad asti ca nāsti ca
tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate
33bisatantur yathaivāyam antaḥsthaḥ sarvato bise
tṛṣṇātantur anādyantas tathā dehagataḥ sadā
34sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ
tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate
35vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam
yo yathāvad vijānāti sa vitṛṣṇo vimucyate
36prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam
bhūtānām anukampārthaṃ jagāda jagato hitam